SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ शिशु अभिधानव्युत्पत्ति* शशत्यनेनेति शिशिरः "शवशशेरिच्चातः"-- * श्वेतते इति शिश्विदानः, "मुमुचानयुयुधान-" (उणा--४१३) इतीरः। (उणा-२७८) इत्याने निपात्यते। शिशु-५-३३८-नानुं माण. शिष्टत्व-न.-६६-सत्यता, तीर्थ ४२ ५२मात्माना द्र० अभशब्दः । વાણીને ૩પમાં ને એક ગુગ. * श्यति ऋशयति मातरमिति शिशुः, “शः * शिष्टत्वम्-अभिमतसिद्धान्तोक्ताथता । सन्वच्च" (उणा-७४७) इतिडौ द्वित्वम् ।। शिष्टि-स्त्री-२७७-२माजा, माहेश, शिशुक-y-१३४६- जगतना भ७. द्र. अववादशब्दः। *शासन शिष्टिः । - 'उपिन्', उलूपी । * शिशुमारप्रतिकृतिः शिशुकः । शिष्य-पु-७९.-शिष्य. शिशुत्व-.-३३९--4100, पाल्यावस्था, 5. अन्तेवासिन्दशब्दः । शैशव, बाल्य । * शासनीयः शिष्य "दृगस्तुजुषेतिशासः ॥५ * शिशोर्भावः शिशुत्वम् । ।१।४०॥ इति क्यपि "इसासः शासः ॥४।४।११८।। इतीसादेश । शिशुनामन्-'-१२५३-- 12. द. उष्ट्रशन्दः। शोकर----१६५-पानीनां छांटl. * शिशोनामा स्यति शिशुनामा। * शीकते मिञ्चति इति शीकर:, "ऋच्छिचटि"शिशुपाल---२२१-- विन! वय शिशुमार (उगा-३९७) इत्यरः । 11. शीत्र-.-१४७०--5681, उतावी . ___ * शिशून पालयतीति शिशुपालः । द्र. अविलम्बितशब्दः । (शिशुपालनिषदन)---२२१-विry, . * श्यायते इति शीशम् , “खुरक्षुर-” (उणाद्र. अरिष्टहनशब्दः। ३९६) इति रे निपात्यते । शिशुमार-धु-१३५०-शिशुभा२, भ७, बाना | शीघ्रवेधिन्-५-७७२-निशान 101, अश्यने. पांढरे. પથી વીંધનાર, 0 अम्बुकूम, उष्णवीर्य, महावस, (जल कपि) । [] लघुहस्त । * शिशून मारयतीति शिशुमारः, जलकपिः । * शीशमनवच्छेदेन वधति लक्ष्यं भिनत्ताति शिशुवाहक-यु-१२७७-०ी ०५४३१. शीशवेधी। - इडिक्क, पृष्ठश्रङ्ग, वनाज। शीत-----११३७-नेतर. * शिशु वहतीति शिशुवाहकः। द्र० रथशब्दः । शिश्न--.-६१०-पुरुषयिक्ष, (लि). * शीतोऽनुष्णवीयत्वात् । द्र. कामलताशब्दः। | शीत-५-१३८५-४, शीत२५'. ___ * “शिडः सन्वत्'-(उणा-२६७) इति डिति द्र० जडशब्दः । ने द्वित्वं च शिश्नम् । शेषश्चात्र "शिश्ने तु लङगुल ___* शेतेऽनेनेति शीतः, "शीरीभू-" (उणाशकु लाङ्गलं शेफरोफसी ।।" २०१) इति कित् तः, श्यायते स्मेतिवा "श्यः शीवशिश्विदान-पु-८५५-दुराचारी प्रमाण मूर्ति-" ||४१।९७।। इति शीरादेशः । कृष्णकर्मन् , (दुराचार) । शीतक-५-३८३-मासु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy