SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ शाकम्भरी शाकम्भरी - स्त्री-३०५- (शे. ५१ ) - पावती. ० अद्रिनाशब्दः । शाकशाकट - न. ९६५ - शा वाववान तर शाकशाकिन । * शाकस्य क्षेत्र शाकशाकट क्षेत्रे ||७|११७८ ॥ इति साधुः । शाकशा किन न. ९६५ - शा४ पाववावु तर आकशकट | ६९८ शाकटयाकि * शाकस्य क्षेत्र वाकयानि "शाकशाकिनी क्षेत्र ७१७८ || इति साधुः । शाकुनिक- ५.३० परेवा करे पक्ष भागनार, शिमरी. जीवान्तक | * शकुनान् हन्तीति शाकुनिकः, "पक्षिमत्स्यम्गाद् ध्नति" इति इण् । शाक्तीक-५-७७१ - शक्ति ३५ शस्त्र धारण ४२नार दाक्तिः प्रहरणामस्येति शाक्तीकः "शक्तियष्टे टीकण" || ६ |४| ६४ || ( शाक्य ) - ५ - २३६ शास्यसिंद्ध, सातगां मुद्ध ॐ० अरु बान्धशब्दः । * शका अभिजनो निवासोऽस्येति शाक्यः, 'ण्डिकाय : " || ६ | ३|२१५ || इति षः । शाक्यसिंह - ५ - २३६ --शाक्ष्यसिड, सातगां युद्ध. ० अरु बान्धवशब्दः । Jain Education International शका अभिजनो निवासोऽस्येति शाक्यः, "कदेयः ॥६।३।२१५ ॥ इति यः, शाक्यः सिंह ae artefसंहः, क्षोऽपि भीमका । शाक्व५ - १२५७-०२५००६. द्र० भनडुदशब्दः । * शक्नोति बोद्धमिति शस्त्ररः “तीवर " - (उणा -- ४४४) इति वरट साधुः शक्र एवं शाक्वर: प्रज्ञादित्वादम् । अभिधानम्युत्पत्ति शाखा - स्त्री - १११९ भोटी डाली. [] शिखा, लता । * व्यतीति शाखा "व्यतेरिच्च वा " - (उणा८५) इति खे साधुः शाखति व्याप्नोतीति वा शास्त्रा । शाखापुर-न.-९७२ - उपनगर शहर ५२. 0 उपपुरा । * शाखा समीपवर्ति पुरमिति शाखापुरम् यदाह"शाखा मागे स्यात्, पादपाङ्गान्तिकेऽपि च । शाखामृग-५-१२९२- वानर बांह ० कपिशब्दः । * शास्त्रास चारी मृगः शाखामृगः । शाखारण्ड- ५-८५७ - पोतानी पेशा जाना अभ ડી અન્ય વેદશાખાના કર્મો કરનાર. 0 अन्यशास्त्रक * स्व वाया रण्डो विरहितः शालाण्डः, अन्ययामासु रमते बा "पञ्चमाद् :'- (उणा - १६८) इति । शाखिन -५ -१११४--१, जाड. द्र शब्दः । * शाखा: सन्त्यस्येति शास्त्री, शिलादित्वादिन । शङ्कर-५ - १२५७ - गह द्र० अनडुद्दशब्दः । * शङ्करस्यायं शाङ्करः । शाह्निक- ५ - ९१० मणियार, शंभ-द्वीप वगेरेना ઘરેણા બનાવી વેચનાર, [] काम्बविक | * दाङवघटनं शिव्यमस्येति शायिकः । ( शाटक)- ५-२-६७५- साडी. 0 गाडी, चोटी | * आटयति कटिमिति वास्ताख्यादिः स्वार्थे के तु शाटक, पुंक्लीबलिङ्गः । शादी स्त्री- ६७५-साडी. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy