________________
प्रक्रियाकोशः
शन्तिक
[ ] चोटी, (शाटक)।
| शाद-१०९०-६५. ॐ शाटयति कटिमिति शाटस्ता लब्यादिः, क्या द्र० कई मशब्दः । शाटी पुंस्त्रीलिङ्गः, स्वार्थ के तु शाटकः, पुंक्लीवलिङ्गः । * शीर्यतेऽस्मिन् इति शादः, विस्कटलो देश्यां शाठ्य-न.-३७७-माया, सुया.
संस्कृतेऽपि । माया, शठता, कुसूति, निकृति ।
शादहरित-पु-९५५-लासा बासा देश. * शटस्य भावः शाठ्यम् ।
शावल, 'शावल' । 'शाइवल'-.-.९५५-तीमा पासवाना देश. शाद्वल-पु-९५५-सा सवा देश. [] शादल, शादहरित ।
[] शादहरित, 'शाइवल' ।। शाण-j-खी९०९-साटीना ५२, सराए.
__ शादाःसन्त्यत्रेति शाद्वलः, “नडशादाबलः" 0 निकप, कप।
॥
६ ५॥ “नहि कोटरस स्थेऽग्नी तरूभवति शा * श्यति तनूकरोतीति शाणः पुस्त्रीलिङ्गः, “इणु- दवलः' इति । शावलं दूर्वा इति च नीलत्वोपचारात् , विश"-(उणा-१८२) इति णः ।
शादः शष्पं तेन नीले । यद् शाश्वत:--- शाणाजीव-पु-९१६-त२वार पोरे सत्र असनार, "शष्पकर्दमयोः शादः” इति । साथियो.
शान्त-----२०.५ -शान्तरस, नव २२५ । || शस्त्रमार्ज, समासक्त, अमिधारक ।
नमा २स. शाणया जीवानिशाणाजीवः ।
शम्य। स्मात शान्तः, "णो दान्त' ।। १४। शाणी-२त्री-६७९-॥ ५ १ , गुरा.
७॥ इति साधुः । [7 गोणी, छिद्रवस्त्र ।
शान्त--८११-0न्द्रियो ५२ ०४५ भव॥२. * शणस्येयं इति शाणी ।।
0 श्रान्त, जितेन्द्रिय । शाण्डिल-धु-११३५-भासानु 3.
* शाम्यति स्मेति शान्तः । ट्र० बिल्वशब्दः ।
शान्ता-स्त्री-४४-श्री सुपा श्वनाथ भगवाननी शात-न.-१४८४-तीक्षण रेस.
शासन सी. द्र भातशब्दः ।
___ * शाम्पति पूजया इति शान्ता । ॐ झायते स्मेति शातम्, “छाशावा" ॥४ शान्ति-:-२८ मा तीथ ३२. १२॥ इति वा इत्वम् ।
शान्तियोगात् तदात्मकत्वात् तत्कत क शातकुम्भ-1, १०४५-सान
लावायंशान्तिः, तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिर ... - द्र० अर्जुनशब्दः ।
भूत् इति शान्तिः । * शतकुम्भ गिरी भव शातकुम्भ, अनुशति- शान्ति-पु-३०४-शान्ति, शान्तरसने स्थायीभाव. कादित्वादुभयपदवृद्धी, शातकौम्भमपि ।
द. अशमशब्दः। शातकौम्भ-न-१०४५-(शि.८१)-सोनु.
* शमनं शान्तिः । ट्र० अर्जुनशब्दः ।
शान्ति-धु-६९३-पांयमा यवती'.
शान्ति -५-७५-(शे.२) मोक्ष. शात्रव-पु-७२८-शत्रु, [शत्रु ना समझ.] द्र. अभिमातिशब्दः ।
द्र० अक्षरशन्दः । * शत्रुरव शात्रवः, प्रज्ञादित्वादण् ।
शान्तिक-न.-५१८-(शे.110)शान्तियामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org