________________
प्रक्रियाक्रोशः
(शशिभूषण ) - ५ - १९९-२४२. द्र० अहासिन्शब्दः
।
शशिशेखर - ५ - ७( प. ) - ३२. द्र० अट्टहासिन्शब्दः ।
शश्वत - अ. - १५३१- नित्य, भेशा.
द्र० अनिशमशब्द: ।
* शशतीति शश्वत् " संश्चद् " - ( उणा - ८८२) इति निपात्यते । यथा- " शश्वत् पटति छात्रः” । शा.कुली - स्त्री-४००- (शे. ६७) -नानी शेटली.
[] [अलोटिका शे.९७] ।
शष्प-१०-५-११९१-न घास, मातृष्ण. * शीयते इति शष्ण पु'क्लीबलिङ्गः, 'शाधि बाधि" - (उणा - २९९) इति पः पश्चान्तस्य । शासन-न. - ८३०-यज्ञमां थत पशुना वध.
परम्पराक, प्रोक्षण, [शमन शि.७२ ] । * शस्यते इति शसनं, शमनमित्यन्ये । शस्त-न. - ८६-६यालु. शुभ.
द्र० कल्याणशब्दः ।
* शस्यते यते इति स्तम्, प्रास्तमित्यपि । शस्त्र-न. - स्त्री - ७७३-तवार वगेरे हथियार. [] आयुध, हेति, प्रहरण, अस्त्र । * शस्यतेऽनेनेति शस्त्र स्त्रीक्लीचलिङ्गः " नीदा म्बू " || ५|२|८८ || इति श्रट् ।
शस्त्र-न.-१०३७-सोड.
द्र० अयमशब्दः ।
* शस्यतेऽनेनेति शस्त्रम् ।
शस्त्र -५ -- ७८२ - (११. १४७) - तदवार.
द्र० अमिशन्दः । शस्त्रजीविन्-५-७६९-शस्त्रो वडे यावि
ચલાવનાર.
आयुधीय, काण्डपृष्ट, आयुधिक । * शस्त्रेण जीवतीति शस्त्रमीवी ।
अ. ८८
Jain Education International
शाकटीन
(शस्त्रपाणि) - ५ - ३७२ - आततायी, वधवा तैयार
थयेओ.
६९७
] वातोद्यत, आततायिन् ।
शस्त्रमार्ज - ५ - ९१६- तलवार वगेरे शस्त्र बसनार, सराशियो.
शाणाजीव, भ्रमासक्त, असिधावक । * शस्त्राणि मार्ष्टि इति शस्त्रमाजः ।
शस्त्राजीव- ५ - ८५८ - शस्त्रधी आलवा सावनार.
[[]] काण्डस्पष्ट |
* शस्त्रेण जीवतीति सम्मानीतः ।
शस्त्री- स्त्री- ७८४-छी.
द्र० असिपुत्रीशब्दः ।
* शस्यतेऽनया इति शत्री “नीदाम्ब" - ||५|२| ८८ ।। इति ऋ ।
'शस्य'- न.- ११३०-वृक्षाहिनु ३१. फल, सस्य ।
'शस्यस बर'-५ - ११३८ - शास. द्र• मजशब्दः ।
शाक-न.-५-१९८४- मावा लायक शाहसाल. D विग्रक |
* शक्यतेऽनेन भोक्तुमिति शाकम् । शाकट-५-८८५- वीस तुझा प्रमाण.
भार, आचित, शाकटीन, शलाट । * शकटेन चोढुं शक्यः इति शाकटः, "क्वचिद" ||६|२| १४५ ।। इत्यण् । शाकट - ५- १२६१-गाडाने मंत्रनार ह
* शकट वहतीति शाकट: " शकटादण् " ||७| ११७|| इति ।
शाकटीन--८८५-वीस तुझा प्रमाण
1] भार, आचित, शाकट, शहाट । * शकट्या नीयते "क्वचिद्” || ५|१|११||
इति के स्वार्थेऽणि च शाकटीनः ।
For Private & Personal Use Only
www.jainelibrary.org