SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ अलाट * शलाकाभूताः दालाकापुरुषाः पुरुषेषु जातरेखा इत्यर्थः । शलाट--- ८८५-वीस तुझा प्रमाण E आचित, शाकट, भार, शाकटीन । * श्रृगातीति शरायः, "अनिश " (उणा ६ १४५) इत्याद:, वे शलाटः । शलाटु - त्रि. - ११३० ३१. * शलतीति शदाद वाच्यलिङ्गः, "शलेरादः" (उगा-७६३) । शलिक-५-२१९- (शे. १८) विषय, नारायण. द्र० अच्युतशब्दः । 31885-4-8838-2831, 8831. ६० अर्धशब्दः । * शल्यते भेत्तुमिति शल्कम्, “भीग्वालि" - ( उणा - २१ ) इति कः । शल्किन- ५- १३४४ मत्स्य, भाछ. द्र० अण्डजशब्दः । * शन्कानि पुष्टेऽस्येति शल्की । भाग जन्य- न.-५- ७८७--यानो ६९६ [] शकु । * डात्यन्तर्विशति इति शल्यं पुक्ली भलिङ्गः, “स्थाछामा ”-(णा- ३५७) इति यः, अन्यत्रोपचारात् शल्यम । अन्य -५ - १२९६ - साहुडी, [ चलल, शल्यक, श्राविध । * शति चलतीति शल्यः, (उणा - ३५७ ) इति यः । शल्यक-- १. १२९६ - साहुडी. [[] शल्य, दाल, श्वाविध् । * शल्यानि किरतीति शल्यकः, पुक्लीलिङ्गः, “क्वचित्” ॥५|१|१७१ ॥ इति ङः । शल्यारि ५-७०७ युधिष्टिर. ० अजमीदशब्दः । Jain Education International "स्थाछामा "" * शल्यस्य राज्ञोऽरिः इति शल्यारिः । 'शल्लकी' - स्त्री - ११५२-२३. द्र० गजप्रियाशब्दः । शत्र- पुं-1.-५६४-भहु, मृत शरीर. [] कुणप मृतक | * शवति यात्यस्माज्जीवः इति शवः, पुक्लीबलि ङ्गोऽयम् । शश-५ - १०६३ - डीओ. द्र० गन्धरसशब्दः । * शशतीति शशः । शश-५-१२९५-ससते. अभिधानव्युत्पत्ति मृदुलोमक, शूलक, लोमकर्ण । * शशति प्लवते इति शशः । ( शशधर ) - ५ - १०५ - यन्द्रमा. द्र० अत्रिहरजशब्दः । शशबिन्दु - ५ - २१७ - विषणु, नारायागु ० अच्युतशब्दः । * शाकारा बिन्दो लन्डनमस्येति शशबिन्दुः । शत् ५ - १०५ यन्द्रभा द्र० अजिशब्दः । * शयं बिभर्तीति शशधरः । शशभृत्, यौगिकत्वात् शशादन -५ - १३३४- सा पक्षी, सियाओ. [] श्येन, पत्त्रिन् । * शशानत्तीति शशादनः । For Private & Personal Use Only शशिन्- ५ - ४७ - श्री यन्द्र शशिप्रिया - स्त्री - ११५-सत्तावीस नक्षत्रो. [ दाक्षायणी । * शशिप्रियाश्चन्द्रदाराः । स्वामीनु सांडत. शशिभास्कर-पु-१ [-पु-१२४-यन्द्र, सूर्य. 0 पुष्पदन्त, पुष्पवन्त । शशिभूषण - पुं - ७- (१.) -४२. द्र० अहासिनशब्दः । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy