SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ दकलावणिक अभिधानव्युत्पत्ति द्र० अपशब्दः । * द्यति तृष्णां दकम् । 'कीचक"-(उणा-३३)। इति अकेनिपात्यते । दकलावणिक-न-४१०-भी मने पाणीया સંસ્કારિત દ્રવ્ય. * उदक-लवणाभ्यां संस्कृत दकलावणिकम् । बाहुलकादुत्तरपदवृद्धिः । दक्ष-पु-३४२-आय ४२वामा यतु२. द्र० अभिज्ञशब्दः । * दक्षते दक्षः । दक्ष पु-३४२-डेशियार, निपुण द० उष्णशब्दः । * दक्षते-शीघ्र करोति दक्षः । दक्षजा स्त्री-२०३-पावती. द्र. अद्रिजाशब्दः । * दक्षाज्जाता दक्षजा । यौगिकत्वाद् दाक्षायणी । दक्षजापति-घु-१०४-यन्द्रमा. द्र० अत्रिदृरजशब्दः । * दक्षजानां पतिः । (दक्षाध्वरध्वंसक)-५-२००-२४२, महादेव. द्र० अट्टहासिन्शब्दः । * दक्षस्य हि अध्वरेः (यज्ञः) श करेण विध्वसितस्तेन यौगिकत्वाद् दक्षाऽध्वरध्व'सकः । दक्षिण-५-३७६- २, सरण चित्तवाणो. 0 सरल, उदार। * दक्षते दक्षिणः । 'दुहवृहिदक्षिभ्य इणः' (उणा-१९४) इति इणः । दक्षिण -पु-८२६-माया ४ २ अग्नि . * दक्षिणे स्थाप्यत्वाद दक्षिणः । दक्षिण--.-१४६६-भार 24. अपसव्य । * दक्षते दक्षिणम् । 'द्रुहृवृहि'- (उगा--१९४) इतीणः । दक्षिणत्व-ना-६६-१२०१५ (भगवान लिनेश्वर દેવની વાણીને છઠો અતિશય.) * दक्षिणत्वं सरलत्वम् । दक्षिणस्थ-५-७६०-सा२थि. द्र० क्षतृशब्दः । * दक्षिणे तिष्ठति दक्षिणस्थः । दक्षिणा-स्त्री-१६७-६क्षिण दिशा. 0 अपाची, (अवाची) [उत्तरेत्तरा शे०३१] * दक्षते- शीघ्र गच्छति अस्यां रविरिति दक्षिणा । 'द्रुहृवृहि'-(उणा-१९४) इतीणः । दक्षिणाचल-पु-१०२९-मस्यायस ५त. - मलय, आषाढ, [चन्दनगिरि शे-1461 * दक्षिणश्चासावचलश्च दक्षिणाचलः । दक्षिणायन-न०-१५८-M अयनमा सूय' દક્ષિણ દિશામાં જાય તે દક્ષિણાયન કહેવાય. * दक्षिण च तदयन च दक्षिणायनम् । दक्षिणाह--४४६-दक्षि९॥ ने योग्य. 0 दक्षिण्य, दक्षिणीय ।। * दक्षिणामहंतीति दक्षिणाहः । दक्षिणाशारति-धु-१२३-(0०-1७)- ५२त्य ऋषि. द्र० अगस्तिशब्दः । दक्षिणस्यां आशायां-दिशि रतिः यस्य सः। दक्षिणाशापति--- १८४-यम, यमा. ट्र० अन्तकशब्दः । * दक्षिणस्या आशाया-दिशः पतिः दक्षिणाशापतिः । दक्षिणीय-पु-४४६- क्षियाने योय. - दक्षिणाह', दक्षिण्य । * दक्षिणामहंतीति दक्षिणायः दक्षिणाकडङ्गर-' ।६।४।१८१। इति यः, ईयश्च । दक्षिणेमन्-- १२९५-शिक्षारीये भी બાજુએ ધાયલ કરેલે મૃગ. * दक्षिणमङ्गमीम कृतव्रणमस्य दक्षिणेर्मा, व्याधैदक्षिणभागे कृतवणः । 'दक्षिणेर्मा व्याधयोगे' 1७।३।१४३॥ इत्यन्समासान्तः । दक्षिण्य-धु-४४६-६क्षित ने योय. 0 दक्षिणाई, दक्षीणीय । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy