SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीशङ्खेश्वरपार्श्वनाथायनमः॥ सच्चारिचूडामणि श्रीमदविजयप्रेमसूरीश्वरसदगुरुभ्यो नमः ANSLATIONASHISISNESSIR% अभिधा न-व्युत्पत्ति-प्रक्रि या कोशः है [ अभिधान-चिन्तामणि-कोशः सटीकः अकारादिक्रमेणवर्गीकृतः ] द्वितीयो भागः %EREGISTRATEGOREOVERESCRIPLECTREAKISCREE [આ સંપૂર્ણ કેશમાં પહેલા અકારાદિ ક્રમે મૂળ શબ્દ, પછી લિંગ, પછી અભિધાન ચિંતામણિ નામમાળાના કાંક,પછી ગુજરાતી અર્થ, પછી સમાનાર્થક શબ્દ અને છેલ્લે વ્યુત્પત્તિ આદિ આ ક્રમ જાણુ.] थुत्कृत-.-१५२१- Q त . 0 निष्ठेव, ष्ठीवन, ष्ठयूत, ष्ठेवन, निष्ठयूति, निष्ठेचन, निष्ठीवन । * थूकरणं थूत्कृतम् । दंश-.-५८४-६id. द्र० खादनशब्दः । * दश्यतेऽमीभिद शाः । 'व्यञ्जनाद्घञ् ॥५॥ ३।१३२॥ दंश-५-७६६-४वय. द्र० उरश्छदशब्दः । * दश्यते-वच्यते दशः । दशनमपि । दंश-पु-१२१५-3iस. - वनमक्षिका । * दशति दशः। दंशन-न.-७६६-(शि. ६६)-४१५. ट्र० उरश्छदशब्दः । दंशभीरुक-पु-१२८२-पा.. द्र० कृष्णशृङ्गशब्दः । * दशेभ्यो भीरुको दशभीरकः । 1 લિંગની કોલમમાં અ. હોય ત્યાં અવ્યય સમજ अ. ४२ दंशित-पु-७६६-क्य पडेरेसी. - वमित, सज्ज, [कवचित शि. १५] । * दंश्यते-वच्यते स्म दंशितः । दंशी-स्त्री-१२१५-नाना स. * दशति दशी । दंशजातीयाऽल्पिका । दंष्ट्रा-स्त्री-५८३-हाट. - दाढा, जम्भ । * दश्यतेऽनया दंष्ट्रा, ‘दशेस्त्रः' ।५।२।९०॥ इति त्र: । दष्ट्रिका-स्त्री-५८३-६ढी. - दाढिका, [द्राढिका शि. ४] । * दाढाप्रकृतिद ष्ट्रिका । दष्ट्रिन्--- १२८८-भू. द्र० आखनिकशब्दः । दंष्ट्राऽस्ति अस्य दंष्ट्री। दक--.-१०६९-पाणी. અને ત્રિ. હોય ત્યાં ત્રણે લિંગમાં એમ સમજવું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy