SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः * दक्षिणामह तीति दक्षिण्यः । 'दक्षिणा'-1६४ द्र० कुटरशब्दः। २८१ । इति यः । दण्डधर-यु-१८४-यभ२७. दग्ध-यु-१४८६-मणे. द्र० अन्तकशब्दः । 0 प्लुष्ट, पुष्ट, उपित | * दण्डमस्त्र धरति दण्डधरः । * दह्यते दग्धः । दण्डनायक-पु.-७२५-सेनापति. दग्धकॉक-धु-१३२३-मे मारने अगो. 0 सेनानी, चतुरङ्गबलाध्यक्ष । दग्धिका-स्त्री ३९६ ५५ शत २iसोमणी गयेसो | * दण्ड सैन्य नयति दण्डनायकः । लात. दण्डपारुष्य-न.-७३९-2मारे। ६. - भिस्सटा। * दण्डेन पारुष्य दण्डपारुष्यम् । * कुत्सिता दग्धा दग्धिका । दण्डभृत्-५-९१६-भार. धन-10 त्रि.-६०१-प्रभाए। सतावत प्रत्यय. 0 कुलाल, कुम्भकार, चक्रजीवक । यस, मात्र । * दण्ड बिभर्ति दण्डभृत् । * जान्वादेः परतो दनादयः प्रत्ययास्ते नर. (दण्डासन)-७८०-मापना गट अस२. जान्वादिना उन्मिते वतन्ते । यथा-जानुः प्रमाणमस्य दण्डाहत-न-४०८-छास. जानुघ्नं, जानुयस', जानुमात्र जलमित्यादि । एवं - कालशेय, घोल, अरिष्ट, गोरस, रसायन । पुरुषदध्नमित्यादि । * मन्थदण्डेनाऽऽहत दण्डाहतम् । दण्ड-न-७३६-यार राति पाय । दण्डित-५-४४६-६येतो. मे उपाय-६७. 1 दापित, साधित । । साहस, दम । * दण्डयते स्म दण्डितः । * दण्डन दण्डः । पुंक्लीवलिङ्गः । दण्डिन्-.-७२१-६॥२५॥ण. दण्ड---७४६-१२४२. द्र० उत्सारकशब्दः । ट्र० अनीकशब्दः । * दण्डोऽस्ति अस्य दण्डी । * दण्ड्यतेऽनेन दण्डः । (दण्डिपुरुष)-पु-१०३-भूप नी पासे उनार देव दण्ड -पुन.-७८५-१1337. - यष्टि, लगुड । दत्त-:-६९६-७ भो वासुदेव. * दण्डयति अनेन दण्डः । पुक्लीबलिङ्गः । 0 अग्निसिंहनन्दन । ‘पञ्चमाड्डः' (उणा-१६८) इति डः । * दीयते स्म दत्तः । दण्ड-पु-८८७-या२ हाथ प्रभाग दत्ततीर्थकृत्--५१-तत्सपिजीना (भा * दाम्यति दण्डश्चतुहस्तः । तीर्थ ४२. (दण्ड)--१०३-भा४२ आदि १८ सूर्य नी पासे * दन दत्तं, तदस्यास्ति दत्तः, स चासो રહેનાર तीर्थकृच्च दत्ततीर्थ कृत् । (दण्डकटक)-धु-१०२३-२वैयो पांधवान! दद्रुघ्न-पु-११५८-वाडी-241, वाडीयानुं वृक्ष. भोसो, याल. द्र० एडगजशब्दः । द्र० कुटरशब्दः । ___* दहूँ हन्ति दद्रुघ्नः । (दण्डकरोटक)-पु-१०२३-२वैयो मांधवानो । 'दद्रुण'-५-४५९-हावाणी. भासो, यामओ. द्र० दश्रुणशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy