SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ६८२ व्याकरण अभिधानन्युत्पत्ति- पञ्चभद्र, विप्लुत । व्याड-धु-१२२२ (शि.--110)-५२२५ थी. * धूतपरस्त्रीप्रमुग्वाणि व्यसनान्यस्य सन्ति न्यसनी ।। व्याल, दुष्टगज । व्याकरण-धु-२५.-वेदना १ जीबी 'व्याड'-५-१३०३-२५. अग. द्र० अहिशब्दः । व्याक्रियन्तेऽन्वाख्यायन्ते शन्दा अनेन व्याडि-पु-८५२-याठि भुनि. व्याकरणम् । यदाह प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः। - विन्ध्यवासिन , नन्दिनीतनय । पदान्वाख्यानकरणं शास्त्र व्याकरणं विदुः ॥१॥ * विशेषेण आसमन्ताद अडति उच्छेद्यते, व्याकुल-पु.-३६६-व्यास, रामराया. डीयते खे चरतीति वा व्याडिः, पृषोदरादित्वात् । विहस्त, व्यग्र । * विशेषेणाकुलो ब्याकुलः । व्यादीस्थ-धु-१२८५-(शे. १८५)-सिंह. व्याकोश-.-११२७-भासेलु १५. द्र० इभारिशब्दः । द्र० उच्छ्वसितशब्दः । व्याध-पु.-९२७-शि * व्याकुश्यति व्याकोशम् । मृगवधाजीविन , लुब्धक, मृगयु । * विध्यतीति व्याधः "तन्त्यधि-"॥५१६४॥ व्याख्याप्रज्ञप्ति-पु-२४३-(शि. 18)-पांय અંગ સુત્ર, ભગવતી સૂત્ર જિનાગમ. इति णः । ] भगवती, [विवाहप्रज्ञप्ति शि. १६] । | व्याधाम--१८१-दिन व. व्याघ्र-धु-१२८५-वाध. द्र० अशनिशब्दः । ट्र० चित्रकशब्दः । * विशेषेणाऽऽदधाति भयं दैत्यानां व्याधामः * व्याजिघ्नति व्याघ्रः । "अरि -" || (उणा-३३८)॥ इति मः । व्याघ्र-धु-१४४०-व्यावको उत्तरमा व्याधि-y-३१२-भानसि ना.. લગાડવાથી પ્રશંસા વાચક શબ્દ બને છે જેમ કે 0 आधि, रुजाकर । ५१५च्या. * व्याधिहेतुत्वादू च्याधिः । 'व्याघ्रपुच्छ'-.-११५०-मेर से. व्याधि-५-४६२-रोग. द्र० एरण्डशब्दः। द्र० अपाटवशब्दः। * व्याधीयते कुपथ्याधिः पुल्लिङ्गः, विविध ध्याघ्राट-५-१३४० --मा२६ पक्षी. आधयोऽवेति वा; यद वाचस्पतिः-- "विविधान् यः 1 भरद्वाज। * आजिघ्रन्नटति व्याघाटः । करोत्याधीन व्याधिः स हिनि रुच्यते । 'व्याधिघात'--.-१२४०-१२भागी. व्याघ्री-श्री-११५७- भायरी ७. द्र० आरग्वधशब्दः । द्र० कण्टकारिकाशब्दः । * व्याघ्रीव व्याघ्री, दुःस्पर्शत्वात् । व्याधित-पु-४५९-२०ी. व्याज-धु-३७८-७३, 342. द्र० अपटुशन्दः । द्र. उपधिशब्दः । * व्याधिः संजातोऽस्य व्याधित: गेगितोऽपि । * व्यजन्ति विक्षिपन्त्यनेन ब्याजः स्वरुपाच्छादनम, | व्याधिस्थान--.--.६४-(शे. ११८)-२. यल्लश्यम-"ध्यानन्याजमुपेत्य चेतयसि किम ।" 5. अगदादः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy