SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ६८३ व्युत्पन्न त्र्यान-धु-११०९-शरीरमा संयार | व्यायोग-४-२८४-नाट्य प्रमय ना मे प्रार. કરનાર પવન. * व्यायामे युद्धनियुद्धप्राये युज्यन्ते पुरुषा * व्यानयति न्याप्नोति व्यानः व्याप्त्या अत्र व्यायोगः । अनित्यनेन वा । व्याल---१२१६-विस ५श. व्यापन्न-५-३७४-मृत्युपामेल. श्रापद् । द्र० उपगतशब्दः । * व्याघ्रादिके हिम्र हिंसनशीले विशेषण * ज्यापद्यते स्म यापन्नः । आममन्तादडति व्याडः, लत्वं व्यालः, विविध मालमनर्थोऽस्माद् वा । व्यापाद-.--१३७२-दोर तिवा. द्रोहचिन्तन । व्याल-पु-१२२२- रामदायी. * विरुद्धमापादनं व्यापादः । । दुष्टगज, व्याड शि.११०] । * विविधमालमनर्थोऽस्माद च्यालः । व्यापादन-न.-३७०-दिसा. द्र० अपासनशब्दः । व्याल-५-१३०३-१५, ना. * अत्र अहिंसार्था अपि धातवः उपसर्गवशाद् द्र० अजिह्मगशब्दः। हिंसा ज्ञेयाः, अकर्मकास्तुणिजा सकर्मकाः, व्यापादन * विविधमालमनटिस्माद व्यालः, हन्तुमुद्यमोमिति विआङपूर्वात पदेणिग्यनिद । ऽस्यास्तीति वा । व्यापृत--७१९-अमात्य सिवायना आम पर व्यालग्राहिन्-५-८८८--गारुडी, स५५४नार. નીમેલ મંત્રીઓ. L] आहिनुण्डिक, 'अहितुण्डिक'। द्र. आयुक्तशब्दः । * व्यालान सपान गृहणातितीत्येवं शालो ज्यालग्राही। व्याप्त-न.-१४७३-५०, मसु. 'व्यावृत्त'-५---१४८४- जयतु . द्र० आचितशन्दः । वृत, वृत्त, वावृत्त। व्याप्यते स्म व्याप्तम् । व्यास-५-८४७-व्यास ऋषि-महाभारत२. व्याम-५-६००-वाभ, नेहाय मा in द्र० कानीनशब्दः । ७२ तेरी मा. * व्यासयति प्रपञ्चयति शुभाऽशुभमिति व्यासः। द्र० न्यग्रोधशब्दः । व्यास---१४३२-विस्तार, सावा. * ब्वामीयते रज्ज्वाद्यनेन व्यामः, व्ययति वा - प्रपञ्च, आभोग, विस्तार । "अारि-" ॥(उणा-३३८) इति मः। * व्यस्यते व्यासः। व्यायाम-५-३२०-या, परिश्रम, सरत. व्याहार-५-२४१-वाणी, क्यन. द्र• आयासशब्दः। द्र० भाषितशब्दः। * व्यायमन व्यायामः। * व्याहियते व्याहारः। व्यायाम-पु-६००--वामनाय दी | व्युत्क्रम-धु-१५११-3भाविना, म. मा. उत्क्रम, अक्रम । द्र० न्यग्रोधशब्दः । * व्युत्क्रमणं व्युत्क्रमः । * विशिष्ट आयामोऽत्रति व्यायामः । व्युत्पन्न---३४५-शास्त्राहि तत्वाना संसश. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy