SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः व्यसनिन् . .. * व्यथयति व्यथकः । | * विशेषेण अवच्छिद्यते उद्भिद्यते बाणोऽनेन व्यथा स्त्री-१३७०-दुः५, पी। यवच्छेदः, यद् धनुर्वेदः पञ्चाङ्गुलीभिर्युगपत् क्षिद्र. अतिशब्दः । प्रश्रेष्ठत्वसिद्धये मोक्षेण यच्च दुर्जयतं व्यवच्छेदमादिशत् । * व्यथनं व्यथा पित्वाद । व्यवधा-स्त्री-१४७७-तान, ३९]. व्यध-५-१५२३-पी . द्र० अन्तर्दाशब्दः । * अन्तर्धानमन्तर्दा 'मृगयेच्छा-'॥५।३।१०१। 1 वेध । इति साधुः । . * व्यधनं व्यधः “व्यधजप-" ॥५३॥४७॥ व्यवधान-.-१४७७-24 तान, Rize. इत्यम् । द्र० अन्त शब्दः । व्यव-पु-९८४-भाग, २२५ २२तो. * व्यवधीयते व्यवधानम् । दुरध्व, कदध्वन्. विपथ, कापथ । * विरुद्धोऽध्या व्यध्वः । व्यवहार-.-२६२-अप दोष संधी व्यवहार. । विवाद । व्यन्तर-धु-९१-०५२ देव. * व्यवहरणं व्यवहारः, यत स्मृति:- विनाना... * पिशाचादयोऽष्टौ विविधेषु शैलकन्दरान्तरवन थेऽवसन्देहे हरणं हार उच्यते, नाना सन्देहहरणाद विवरादिषु प्रतिवसन्तीति व्यन्तराः । व्यवहारः प्रकीर्तितः ॥१॥ . व्यपदेश-.-३७८-७१, ४५८. व्यवहार-धु-७८२-(शे. १४४)-तवा२. उपधिशब्दः । द्र० असिशब्दः । * व्यपदिश्यते व्यपदेशोऽत ट्रपस्य तादृप्यम् । । व्यवाय-५'-५३८--भयन, आमही. व्यभिचारिन्-.-३२६-दुराचारी, यात्रिनट. द्र० कामकेलिशब्दः । * त्यवायनं व्यवायः । (व्यभिचारिन्)---: ९५-२सया भाव. व्यवाय-५-१५००-सतराय, विन. सञ्चारिन् । विध्न, अन्तराय, प्रत्यूह । व्यय-धु-१५१६-द्रश्यने। ०५५. * व्यवधाय अयन व्यवायः । "व्ययण वित्तमुत्सर्गे" अदन्तः, व्ययनं व्ययः ।। व्यसनवारक-५-७१३-भाराणशल. व्यलीक-4.-३७९-गई. द्र० कुमारपालशब्दः । 0 वञ्चन, प्रतारण, अतिसन्धान । . * व्यसनानि मृगयाद्यमद्यपानानि सर्वथा लोके * विशिष्टमलीकमत्र व्यलीकम । वारयति निषेधयति व्यसनवारकः । व्यलीक---.-७४४-२५५राव. व्यसनसप्तक-न.-७३९-शि२ को२ सात व्यसनी. 3 अपराध, मन्तु, विप्रिय, आगस । व्यसनात-पु.-३८१- व्यसन थी पाये. * विशेषेणाऽल्यते वार्यते व्यलीक क्लीबलिङ्गः । उपरक्त । "स्यमिकषि-" (उणा-४६) ।। इतीकः । . *व्यसति श्रेयोमार्गाद व्यसनं तेन ऋतः व्यवच्छेद-पु-७८०-धनुष्यमांथा नु छ। . व्यसनातः "ऋते तृतीयासमासे" ||१/२।८॥ इत्यार । 0-बाणभुक्ति । . . . . . .. | व्यसनिम्--४३५-तानि व्यसनी. अ. ८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy