SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः वृत्त • 'कुकि वृकि आदाने' वर्क तेऽजादिकमादत्त वृ:, | वृक्षमेदिन्-धु-९१९-खाडी. वृणोतीति वा “विचिपुषि"-(उणा-२२) इति कित् कः । वृक्षादन । वृकधूप-धु-६४८-गणना ५५. * वृक्षान् भिनत्ति वृक्षभेदी । द्र० कृत्रिमधूपशब्दः । वृक्षवाटी-त्रि-१११३-सी-यो अमात्याहिना * वृकान धूपयति वृकधूपः । ઘરની પાસેની વાડી, वृकोदर-धु-७०७-भीमसेन. - पुप्पवाटी । द्र० किरिशब्दः । * वृक्षाणां वाटी वृक्षवाटी । * वृको भीमजठराग्निः स उदरेऽस्य वृकोदरः। । वृक्षादन-धु-९१८-साडी. वृकोदर-धु-२१९-(शे.७२)-वियु, e. 0 वृक्षभेदिन् । द्र० अच्युतशब्दः । * वृक्षोऽद्यते छिद्यतेऽनेन शस्त्रकेण वृक्षादनः । 1-६२३-९३५ ना ना ना | वृक्षाम्ल-.-४१७-244सी. भ. આકારનો માંસપિંડ. तिन्तिडीक, चुक्र, अम्लवेतस । द्र० बुक्कशब्दः । * वृक्षस्याम्लं वृक्षाम्लम् । * वृज्यते वृक्का "निष्कतुरु'क'-(--उणा-२६) | वृजिन-.-१३८१-५५, हुकृत्य. इति के निपात्यते स्त्रीलिङ्गोऽयम् , यद् गौडः "स्त्रियां | द्र० अंहस्शब्दः। वृक्का बुक्कः सुरसमद्रयोः" इति वैजयन्तीकारस्तु * वृज्यते वृजिनं "वृजितुहि"-10(उणा-२८३) "वृक्को पार्थगतौ गुलौं” इत्याह । इति किदिनः । वृक्ण--.-१४९०-- पशु, हाये. वृजिन-न. १४५७-4, qig. ट्र० कृत्तशब्दः । द्र० अरालशब्दः । * वृश्च्य ते वृक्णम् "सूयत्यादि"-||४/२।७०॥ * वृज्यते वृजिनम् । इति क्तस्य नत्वे "क्तादेशोऽपि" ॥१६१॥ इति | वृजिन-1.-५६८-(शे. 11t) अश, पा. नत्वस्यासिद्धत्वन “संयोगस्यादो" ॥२।१८८। इति द्र० कचशब्दः । शलोपः । वृत-धु-१४८४-२ आये, ५ ६ ७३. वृक्ष-पु-१११४-वृक्ष, उ. 0वृत्त, वात, 'व्यावृत्त' । द्र. अंहिपशब्दः । * बियते वृतः । * वृश्च्यते छिद्यते वृक्षः "ऋजिरिषि" (उणा- | वृति-त्रा-९८२-413 अट. ५६७) ॥ इति कित् सः, वृक्षते वृणोति वा । -बाट, प्राचीन. आवेष्टक । * त्रियतेऽनया वृतिः। वृक्षधृप-धु-६४८-गनो धूप. वृति---१५२३-धेरे, वाटते. द्र० पायसशब्दः । * वृक्षस्य धूपो वृक्षयूपः ।। 0 वर। * वरणं वृतिः । वृक्षभिद---१.१८-१९४ी, सी. । तक्षणी, वासी । वृत्त-न.-८४४-शुद्ध आया, सास, यात्रि * वृक्षान् भिनत्ति वृक्षभित् । द्र० आचारशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy