SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ वृत्त * वतनं वृत्तम् । वृत्त-पुं-न.- १४६७-गोण [D] वर्तुल, निस्तल, परिमण्डल । * वर्तते वृत्त पुंक्लीवलिङ्गः, वाच्यलिङ्गोऽयमि त्यन्ये । वृत्त-५-१४८४-८अयेलु, पसंहतु [] वृत, वात व्यावृत्त' । * विवरणे वृत्यते वृत्तः । वृत्ताध्ययनद्धि - स्त्री- ८३८-तय-स्वाध्याययी उत्पन्न ते. ब्रह्मवचस | * वृत्तस्याध्ययनस्य च ऋद्धि ताध्ययनर्द्धिः । वृत्तान्त-पु- २६० - वार्ता, प्रतान्त, अमर वार्ता, प्रवृत्ति, उदन्त । * वृत्तस्य आचरितस्याऽन्तोऽन वृत्तान्तः । वृत्ति - स्त्री - २५७ - विशेष अर्थ' ने नयावनार. * वर्ततेऽर्थावगमोऽत्रेति वृत्तिः । वृत्ति-५ - ८६४ - विमना ऋभु प्रअर (वाणिन्याहि). [ वाणिज्य, पाशुपाल्य, कर्षण | * वर्तन्ते जीवन्त्याभिरिति वृत्तयः । वृत्ति - पु - ८६५ - माछविा. आजीव, जीवन, वार्ता, जीविका, वेतन | * वर्ततेऽनया वृत्तिः । वृत्र- ५ - १७४- न्द्रनो शत्रु- वृत्रासुर द्र० अदिशब्दः । * वर्तते वृत्रोऽहिः " ऋज्यजि--" ( उणा -- ३८८) इति क् । वृत्र-५-१४६-(शे. २०). - अंधार. द्र० अंधकारशब्दः । (वृत्रद्विषु) -५ - १७५ - ६न्द्र, द्र० अच्युताग्रजशब्दः । वृथा - अ.- १५३४- निष्ण, रोगट ६७० Jain Education International मुधा । 'मिथि - ' (उगा * वृणोति वृथा ६०१ ) इति यादिः किदाप्रत्ययः यथा वृथा दुग्धो ऽनड्वान् । वृद्ध-५- ३३९- स्थविर, घरडो. द्र० जरत्शब्दः । * वर्धते वृद्धः, शील्यादित्वात् क्तः । वृद्धकाक-५ - १३२३- लतनो अगडो. * वृद्धश्चासौ काकश्च वृद्धकाकः । बृद्धनाभि--- ४५८-मोटा पेटवा [] तुण्डिल, तुण्डिभ । * वृद्धानाभिर्यस्य वृद्धनाभिः । वृद्धश्रवस-५-१७२-४न्द्रि द्र० अच्युताग्रजशब्दः । * वृद्ध श्रवसी अस्य वृद्धश्रवाः, वृद्धभ्यः श्रीगोतीति वा । - अभिधानव्युत्पत्ति वृद्धि - स्त्री - ४९०-अउ ओशनी वृद्धि. कुरण्ड, अण्डवर्धन | * वर्धतेऽण्डोऽस्यां वृद्धिः । वृद्धि - ५ - ८८१- व्यार. कलान्तर । * मूलद्रयस्य वर्धनं वृद्धिः । वृद्धि - ५ - १५०२ - वृद्धि, वध. स्फाति । * वृद्ध वृद्धिः । वृद्धिजीवन- १ - ८८० - व्यानो धधी-वेपार. द्र० अर्थप्रयोगशब्दः । * वृद्धया जीविका वृद्धिजीवनं । वृद्धो-५ - १२५८-धरडी जगह जरद्गव । * वृद्धश्चासावृक्षाच वृद्धोशः "जातमहद्वृद्ध" - ||७ | ३|९५ || इत्यत्त्रसमासान्तः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy