________________
विरपाणक
अभिधानव्युत्पत्ति * वीराणां मद्यपान वीरपाणं "पानस्य भावकरणे'। वीरुधु-स्त्री-१११८-विस्तार पामेलो वसो, २७॥२॥३॥६॥ इति णत्वम् ।
વાળી વેલડી.
- प्रतानिनी, गुल्मिनी, उलप । वीरपाणक-.-८०२-यातु अथवा मावि युद्धमा । થતું મદિરાપાન.
* वीरोहति विरुत्, स्त्रीलिङ्गः “वीरुन्न्यग्रोधी" 0 (वीरपाण)।
॥४।१।१२१॥ इति धत्वे साधुः, विरुणद्धीति वा वीरभवन्ती-श्री-५५३-(श. 118)-मोटी पडेन. बाहुलकाद दीर्घः । वोरभार्या-स्त्री--५१५-वार २५नी पत्नी.
वीरोज्झ-धु-८६०-मनितो त्या ४२ना२, डोम
નહિં કરનાર બ્રાહ્મણ 0वीरपत्नी।
* वीरमग्निमुज्झति वीरोज्झः । वीरमातृ-स्त्री-५३.८-१२ पुषने म आ4
वीरोपजीवक-धु-८६०--अनिडा। ना हाना નારી માતા.
થી માગી ખાનાર બ્રાહ્મણ. वीरस् ।
* वीरमग्निमुपजीवति वीरोपजीवकः । वीरविप्लावक-५-८६१-शूद्रना धनया हम
वीय-न.-३००-वणे . उत्साह. ४२ना२.
___* वीर साधु वीर्यम्; वीर्यते विक्रम्यत इति वा, *वीरमग्निं विप्लावयति वीरविप्लावकः ।
भावे यः, वीरस्य कर्म इत्यन्ये । धीरशडकु-पु-७७८-(. १४3) .
वीर्य-न.-६२९-शु, वाय. द्र. अजिबागशब्दः ।
द्र० आनन्दप्रभवशब्दः । वीरस-श्री-५५८-वी२५२५ २ मापनारी
* वीर्यते वीर्य, वीर्येऽक्लीबे साधु वा । भाता.
वीर्यान्तराय-.-७२-ता ४२मां न डाय ते - वीरमातृ ।
૧૮ દોષ પૌકી ત્રીજે દેવ. * वीरं सूते विरसू: ।
___* वीर्यगतोऽन्तरायः इति तृतीयः । वीरहन्-५-८५५-अजिड़त्रनामसवाह गयेवा। અગ્નિ વાળે બ્રાહ્મણ.
वीर्यप्रवाद-.-२४७-१४ पूर्व पात्री पूर्व - नष्टाग्नि ।
* जीवानामजीवानां च सकर्मेतराणां वीर्य वीरयते वीरोऽग्निः, तमुपेक्षया हन्ति वीरहा, |
प्रवदति वीर्यप्रवादम् । "ब्रह्मण"-11५/१।१६१॥ इत्यत्र ब्रह्मादिभ्यः एव हन्तेः | वीवध-५-३६४-भा२, सोने. क्वियिति भृते निपतनात् वर्तमाने “क्विप्"।५।१।१४८॥
'विवध', भार । इति क्विम् ।
____ * विवध्यते विवधः घजि उपसग'स्य दीयत्वे वीराशंसन्-न. ८०१-मय ४२ युद्ध भूमि (मधु वीवधः । संहार थवाथी).
वीवधिक-धु-३६४-(शि.२४)-पन्नानि मार आजिभीष्मभू, वीराशंसनी ।
पाउना२. * वीरा आशंस्यतेऽत्र वीराशंसनम् ।
0 वार्तावह, वैवधिक । वीराशंसनी-स्त्री-८०१-लय ४२ युद्ध भूभि. वृक-५-१२९१-. [वीराशंसन, आजिभीमभृ ।
द्र० अरण्यश्वनशब्दः। ट० अर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org