SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ विरपाणक अभिधानव्युत्पत्ति * वीराणां मद्यपान वीरपाणं "पानस्य भावकरणे'। वीरुधु-स्त्री-१११८-विस्तार पामेलो वसो, २७॥२॥३॥६॥ इति णत्वम् । વાળી વેલડી. - प्रतानिनी, गुल्मिनी, उलप । वीरपाणक-.-८०२-यातु अथवा मावि युद्धमा । થતું મદિરાપાન. * वीरोहति विरुत्, स्त्रीलिङ्गः “वीरुन्न्यग्रोधी" 0 (वीरपाण)। ॥४।१।१२१॥ इति धत्वे साधुः, विरुणद्धीति वा वीरभवन्ती-श्री-५५३-(श. 118)-मोटी पडेन. बाहुलकाद दीर्घः । वोरभार्या-स्त्री--५१५-वार २५नी पत्नी. वीरोज्झ-धु-८६०-मनितो त्या ४२ना२, डोम નહિં કરનાર બ્રાહ્મણ 0वीरपत्नी। * वीरमग्निमुज्झति वीरोज्झः । वीरमातृ-स्त्री-५३.८-१२ पुषने म आ4 वीरोपजीवक-धु-८६०--अनिडा। ना हाना નારી માતા. થી માગી ખાનાર બ્રાહ્મણ. वीरस् । * वीरमग्निमुपजीवति वीरोपजीवकः । वीरविप्लावक-५-८६१-शूद्रना धनया हम वीय-न.-३००-वणे . उत्साह. ४२ना२. ___* वीर साधु वीर्यम्; वीर्यते विक्रम्यत इति वा, *वीरमग्निं विप्लावयति वीरविप्लावकः । भावे यः, वीरस्य कर्म इत्यन्ये । धीरशडकु-पु-७७८-(. १४3) . वीर्य-न.-६२९-शु, वाय. द्र. अजिबागशब्दः । द्र० आनन्दप्रभवशब्दः । वीरस-श्री-५५८-वी२५२५ २ मापनारी * वीर्यते वीर्य, वीर्येऽक्लीबे साधु वा । भाता. वीर्यान्तराय-.-७२-ता ४२मां न डाय ते - वीरमातृ । ૧૮ દોષ પૌકી ત્રીજે દેવ. * वीरं सूते विरसू: । ___* वीर्यगतोऽन्तरायः इति तृतीयः । वीरहन्-५-८५५-अजिड़त्रनामसवाह गयेवा। અગ્નિ વાળે બ્રાહ્મણ. वीर्यप्रवाद-.-२४७-१४ पूर्व पात्री पूर्व - नष्टाग्नि । * जीवानामजीवानां च सकर्मेतराणां वीर्य वीरयते वीरोऽग्निः, तमुपेक्षया हन्ति वीरहा, | प्रवदति वीर्यप्रवादम् । "ब्रह्मण"-11५/१।१६१॥ इत्यत्र ब्रह्मादिभ्यः एव हन्तेः | वीवध-५-३६४-भा२, सोने. क्वियिति भृते निपतनात् वर्तमाने “क्विप्"।५।१।१४८॥ 'विवध', भार । इति क्विम् । ____ * विवध्यते विवधः घजि उपसग'स्य दीयत्वे वीराशंसन्-न. ८०१-मय ४२ युद्ध भूमि (मधु वीवधः । संहार थवाथी). वीवधिक-धु-३६४-(शि.२४)-पन्नानि मार आजिभीष्मभू, वीराशंसनी । पाउना२. * वीरा आशंस्यतेऽत्र वीराशंसनम् । 0 वार्तावह, वैवधिक । वीराशंसनी-स्त्री-८०१-लय ४२ युद्ध भूभि. वृक-५-१२९१-. [वीराशंसन, आजिभीमभृ । द्र० अरण्यश्वनशब्दः। ट० अर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy