SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः विहायर विस्फुलिङ्ग-धु-११९९-वन२५तिय स्था१२ | विहङ्ग-पु-१३१६-५क्षा. वि५. द्र. अगौकसूशब्दः । द्र० अङकोल्लसारशब्दः । * विहायसा गच्छति विहगः, विहङ्गमः, विहङ्ग, * विरुद्धाः स्फुलिङ्गाः अस्य विस्फुलिङ्गः। "नाम्नो गमः खइडौ च, विहायसस्तु विहः" ।। विस्फोट-५-४६६-(शि. 3) विशेट४, सो. ११३१।। इति साधवः । 0 स्फोटक, पिटक, गण्ड । विहङ्गम-धु-१३१६-५क्षी. विम्मय-५-३०३--माय. ट्र० अगौकसशब्दः। द्र० अद्भुतशब्दः । ___ * विहायसा गच्छति विहगः, विहङ्गमः, विहङ्गः, * विस्मयन विस्मयः, चेतसो विस्तारः । "नाम्नो गमः खड्डौ च विहायसस्तु विहः” ॥५॥१ विस्मृत-न.-१४९५-विसरी गये. ।१३१॥ इति साधवः । 10 अन्तर्गत, [प्रस्मृत शि. १३५] । विहङ्गमा-स्त्री-३६४-(शि.२५)-प्रवर मार * विस्मयते स्म विस्मृतम्, प्रस्मृतमपि । ઉપાડવાની લાકડી. विन-न.-६२१-सोही. [] भारयष्टि, विहङ्गिका । ट्र० असकशब्दः। * विस्यते विस "ऋज्यजि"-11(उगा-३८८) बिहङ्गिका-स्त्री-३६४-आवर, भा२ वानी इति किद रः, विनायति वा । सा४ी. भारयष्टि [विहामा शि.२५] । विस-न.-१३९२-या भांस वगेरेनी . * विहङ्गप्रतिकृतिश्चर्मादिमयी विहङ्गिका, या आमगन्धि। भित्त्यादी लम्बमाना स्थाप्यते, प्रयाणके च सन्धार्यते । * विस्यते विन "ऋज्यजि"--||(उणा-३८८)। इति किद् रः। विस्रायति वा। विहनन--1.-९१२-पी , पीवान यन्त्र. 0 पिञ्चन, तुलस्फोटनकामुक । विस्रगन्धि-पु-१०५८-१२तास. द्र० आलशब्दः । * विहन्यतेऽनेन विहननम् । * विसस्येव गन्धोऽस्य विस्रगन्धिः । विहसित--.-२९७-ids 20वा। थाय ते 'विस्रम्भ'-.-१५१८-विश्वास. हास्य. विश्रम्भ, विश्वास । * सशब्दत्वात् किञ्चित्श्रुते हासे विहसितम् वित्रसा-स्त्री-३४०-४२-पदावश्यानी हेतु. यद भरतः-आइ कुचिताक्षिगण्ड यत् सस्वनं मधुरं [] जरा। तथा । कालागत साऽऽस्यरागं तरै विहसित भवेत् ॥१॥ *विनसते अनयाऽङ्ग विस्रसा, भिदादित्वादड़। विहस्त--३६६-व्यात, येतो. विहग-धु-१३१६-पक्षी. [] व्याकुल, व्यग्र । द्र० अगौकशब्दः । * विगतो किङ्कत व्यता मूढत्वाद् हस्तावस्य * विहायसा गच्छति विहगः, विहङ्गमः, विहङ्गः | विहस्तः । "नाम्नो गमः खड्डौ च, विहायसस्तु विहः' ॥५॥ । विहायस्-न.-१६३-माश. १।१३१॥ इति साधवः । द्र० अनन्तशब्दः । अ. ८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy