SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ विहायस अभिधानव्युत्पत्ति - * विजहाति सर्व विहायः "विहायस्सुमनसू" ।। (उणा-९७६) इत्यादिना असन्तो निपात्यते । विहाय स-धु-१३१६-पक्षी. १० अगौकसूशब्दः । * विजिहीते विहायः “विहायस्मुमनस्' (उणा-९७६) इत्यसि निपात्यते । विहायसा-स्त्री--१५२६-यारा, भुवस् । * वीनां पक्षियां हायं गतिम् , अनन्तत्वात् स्पति विहायमा विच , विहाः पक्षिणस्तानायस्पति वा बाहुलकादाप्रत्ययः, यथा “विहायसा पश्य विहङ्गराजम"। (विहायसा-स्त्री-१६३-मास. द्र० अनन्तशब्दः । विहायित-न.-३८६-६.न, त्याग द्र० अंतिशब्दः । *हिनोतर्ण्यन्तस्य ते विहायितम् । विहार-धु-९९४-निासय, नि माहिर. । चैत्य, जिनसद्मन् , 'आयतन' । * विहरन्त्यस्मिन् विहारः पुक्लीवलिङ्गः, अमरस्तु “चैत्यमायतनं तुल्ये” इति, बौद्धानां विहागेऽस्त्री इति च चत्यविहारी भिन्नार्थावाह । विहार-पु-१५००-विहार, ५ याम. गति, वीङ्खा, ईर्ष्या, परिसप', परिक्रम। । * विहरणं विहारः । विहृत-न.-५०८-स्त्रीमान। 10 स्वाभाविक પૈકી એક, * विह्रियते विहृत भाषणावसरेऽपि व्याजादभापणम् । विह्वल-धु-४४८- भयभीत, भुयेवो. विश्वल । * विरुद्ध द्वलति विह्वलः । वीनापन्न-५-४३३-वि२५५ पास, १२मायेत. विलक्ष । ___* वीक्षं विस्मयमापन्नः प्राप्तः वीक्षापन्नः । वीक्ष्य--.-३०४-(२.८४)-माश्रय', २१६भुत २सने સ્થાયી ભાવ. [] विस्मय, चित्र, अद्भुत, चौदा, आश्चर्य । वीसा-स्त्री-१५०० - वि.२, ५ो यात ते. [] गति, बिहार, ईर्ष्या, परिस, परिक्रम । * 'इग्बुगतौ' वीङ्खन वीङ्खा । वीचि-श्री-१०७५-पाए ना भोग,तर 1. । तरङ्ग, भङ्ग, उर्मि, उत्कलिका । * जयते जलेबी चिः स्त्रीलिङ्गः "वेगोः टित"-- (उणा-६२८) इतीचिः । वीचिमालिन्-'.--१०७३-समुद्र. द्र० अपारशब्दः । * वीचीालते धारयति वीचिमाली । वीजन-पु-६८७-(शि. ५८)-4.. यजन, तालवन्त । वीणा-स्त्री-२८७-२, तमुरे।. Dघोषवती, विपञ्ची, कण्ठकणिका, कटकी । * वति प्रजायते स्वरोऽस्यां वीणा "वीहा"(उणा--१८३) इति किद् णः । वीणावाद - ९२४- १९॥ नार. । वैणिक । * वीणां वादयति वीणावादः । वीत-1.-१२३१-२५शमाथी साथी ने અને હાથી ને ચલાવવા મહાવતની સંસા. _* अजन्ति प्रेरयन्ति अस्मिन बीतम , विशिष्टमित गमनमत्र वा । वीत-न.-१२५२-नामा हाथी, घोडा. * वीयतेऽसारतया लिप्यते वीतम् । वीतस---.-९३१-५, M. 'वितंस'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy