SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ विष्वाण अभिधानव्युत्पत्ति विष्वाण-यु-४२४-मानन, मायुत. द्र० अदनशब्दः । * विष्वणन वष्वाणः "व्यवात्स्वनोऽशने ॥२॥ ३१४३॥ इति पत्वम् । विस-न.-११६५-मसनी नाण. द्र. तन्तुलशब्दः । * वेति विसम् “पटीवीभ्यां"-(उणा-५७९) इति डिमः, विस्यते प्रेयते वा । विसंवाद-धु-१५१९-४, सोही म२भाव विप्रलम्भ । * विसंवदनं विसंवादः । विसकण्टिका-स्त्री-१३३३-(शि. १२.०) सी. द्र० बलाकाशब्दः । विसकिण्ठका स्त्री-१३३३ -गी. द्र० बलाकाशब्दः । * विसमिव कण्टोऽस्या विसकण्टिका । विसप्रसत-न.-११६१-31. द्र० अरविन्दशब्दः । * विसात् प्रसूत विसप्रसूतम । विसप्रसन-न.-११६२-भा. द्र० अरविन्दशब्दः । विसर--१४११-समृद, समुहाय. द्र० उत्करशब्दः । * विस्रियते विसरः, बाहुलकादल । विसर्जन-न.-३८६-नान, त्याग, विहाय ४२७,. द्र० अहतियाब्दः । * विसध्यते बिमजनम । विसार--१३४४-७,मा . द्र० अण्डजशब्दः। * विसरति विसारः "सतेः स्थिरख्याधिबलमत्स्ये" ॥५॥३॥१७॥ इति घत् ।। विसाग्नि-५--३९०-विस्तार पामना२. विसृत्वर, विसृमर, प्रसारिन् । * विसारी "विपरिप्रात्सतः" ॥५॥२॥५५॥ इति घिनण् । विसृत्वर-धु-३८०-विस्ता२ पामना२. [] विममर, प्रसाग्नि विसारिन् । * विसरतीत्यवंशीलः विसत्वरः “सजिण'-- ॥५॥२१७७|| इति कित् टूवरम् । विसमर-५-३९०-विस्तार सामनार. विसृत्वर, प्रसारिन् , विसारिन् । *विसमरः “सृघस्यदः ॥५॥२॥७३॥ इति मरक । (विस्कल्ल)-५-१८९.०-६१. द्र० कई मशब्दः । विस्त-पु-८८४-(मेसी) २ति मा२ न. __* 'विसच प्रेरणे'विस्यते विस्तः, "शीरीभू"॥ (उणा-२०१) ।। इतिकित् तः । विस्तर-पु-१४३२-शहने। समूड. 1 [विग्रह-शि १२८] । * विस्तीर्यते विस्तरः अत्र 'वेरशब्दे प्रथने' ॥५॥३६९॥ इत्यत्र शब्दवज'नाद् घञ् न भवति । विस्तार--११२४-क्षना विस्तार. 0 विटप । * शाखादेविस्तृतिविस्तारः "वेरशब्दे"-॥५॥ ३।६९॥ इति पत्र । विस्तार-धु-१४३२-विस्तार, विगत ३0वी. 7 प्रपञ्च, आभोग, व्यास । विस्तरणं विस्तारः । विस्तीर्ण-.--१४३०--वि, मो द्र० उम्शब्दः । * विस्तृणाति स्म विस्तीर्णम् । विस्फार--१४०६-धनुष्यता १२, (२०-६). * विस्फुरण विस्फारः "स्फुस्फुलोघ मि" ॥४/२|४|| इत्यात्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy