SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ विवाह विवाह-५ -५१७- विवाद, अग्न द्र० उदाहशब्दः । * विवहनं विवाहः । विवाहप्रज्ञप्ति - स्त्री- २४३ - (शि. १६) - भगवती सूत्र, पाय संग सूत्र. भगवत्यङ्ग [ व्याख्याप्रज्ञप्ति शि.१९] । विविक्त-न- ७४२-भेडांत. ८० उपहरशब्दः । * विविच्यते पृथक क्रियते स्म विविक्तम् । विविध-५- १४६९ घणा प्रार द्र० नानारूपशब्दः । * विचित्र विधः प्रकारोऽस्य विविधः । 'विविस्किर'-५-१३१७ - पक्षी. ० अगौकशब्दः । विवृताक्ष-५ - १३२५-मुड. द्र० कुक्कुटशब्दः । * विवृते अक्षिणी अस्य विवृताक्षः । विवेक-युं - ७९-०९ येतन विनु मेह ज्ञान. D पृथगात्मता । * विवेचन हेयोपादेयज्ञान विवेकः । विवोह - ५१७ - पति व२. ० धवशब्दः । * विवहति विवोदा | विश्वोक-५-५०७ - स्त्रीयोना स्वाभावि १० અલંકાર પૈકી એક. ० विब्बोकशब्दः | विश्-५ -- ३३७ - मनुष्य. ८० नरशब्दः । * विशति कार्येषु विदू । विश्र - स्त्री-न. - ६३४ - विष्ठा, भण द्र० अवस्करशब्दः । * विशति पक्काशये विट, स्त्रीलिङ्गः वैजयन्ती कारस्तु "उच्चारो विह्नन ना" इति क्लीवेऽप्याह, Jain Education International ६५८ अभिधानव्युत्पत्ति अमरकारस्तु "विष्ठाविप स्त्रियाम्" इति धन्य ष आह । विश-५ - ८६४ - वैश्य. द्र० ऊरजशब्दः | * विशन्ति विशः । 'विश' न.- १९६५-मण नी नाण द्र० तन्तुदशब्दः । विशकट- न.-१४२९ विशाण, भोटु. द्र० उरुशब्दः । * विस्तृत विशालम् विशङ्कटम् 'वेर्विस्तृते शालसङ्कटी” ||७|१|१२३ || इति साधू | विशद-५-१३९२-३६, शु ० अर्जुनशब्दः | * विशति मनोविदः " कुमुद " - ( उणा - २४४) इति निपात्यते विशीयते वा । विशद-न.- १४३६- निर्भय, अवस. द्र० अनाविलशब्दः । ** विशीर्यते विशदम् । विशरण नं.-३७० - हिंसा. द्र० अपासनशब्दः । *शशू हिंसायां विशरणम् । ६ 'त्रिशल्या' - स्त्री - ११५७--गया. ० अमृताशब्दः | विशसन - 1. - ३७० - दिसा. द्र० अपासनशब्दः । * शस् हिंसायां विशसनम् । विशसन-न. - ७८२ - तरवार. द्र० असिशब्दः । विशाख-५-२०९ - अतिडेय, श४२ पुत्र. द्र० उमासुतशब्दः । * विशाखा सुजातो विशाखः " भर्तृ सन्ध्यादेरण" || ६ |३|८९ || इत्यण् तस्य "बहुलानुराधा" - ||६|३|१०७॥ इति लुप | For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy