SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः विश्रुत विशाखा-स्त्री-११२-विशा नक्षत्र विशालाक्ष-५-२००-(शे. ४४)-२४२. 1 इद्राग्निदेवता, राधा । द्र० अटूटहासिनशब्दः । * विशेषण श्यति तक्ष्णोति अशुभ विशाखा | विशालाक्षी-बी--२०५-(श. ५६)-पावती. "श्यतरिच्च वा"-(उणा-८५)॥ इति खः । विशा द्र० अद्रिजाशब्दः । खति व्याप्नोतीति वा। विशिख-५-७७८-माण. विशाय-यु-१५०३-५९२ गानु वारा ३२ता द्र. अजिह्मगशब्दः । * विशषेण श्यति विशिखः “श्यतरिच्च वा0 उपशाय, (क्रमशयन) । (उणा-८५) इति खः, विविधा शिखा अस्येति वा । * विशयनं विशायः । विशिखा-स्त्री-९८१-शेरी. विशारण-1.-३७२-रिसा. रथ्या, प्रतोली । द्र० अपासनशब्दः । * विशायत जनसंमदन विशिखा, "श्यतेरि* शशू हिंसायां स्वाणिचि विशारणम् । च्च वा'-(उणा-८५) इति खः, विगता शिखा विशारद -पु-३४१-विहान, ५ उित. मुण्डितेव समत्वादिति वा । द्र. अभिरूपशब्दः । विशुद्ध-न.-१४३६-निर्माण, 3rqe. * विशेषेण शारदोऽष्टः प्रत्यग्रो वा विशारदः। द्र अनाविलशब्दः । विशाल-.-१४२९-विरती, मा. * विशुध्यति स्म विशुद्धम् । द्र० उरुशब्दः । विशेप-५-१५१५-भिन्न भिन्न २१३५, मेह, * विस्तृत विशाल "वैविस्तृते शालसकती" व्यक्ति, पृथगात्मिका । ॥७॥२१२३।। इति साधूः । * विशिष्यतेऽनया विशेषः ।। विशेषक-धु-न.-६५३-१२ यानि तिसर, विशालक-धु-२३१-(शे. ८०)-०२.४ ५क्षा. यसी, दी. द्र. अरुणावरजशब्दः । द्र. चित्रशब्दः । विशालता-स्त्री-१४३१-पडाणा. * विशिनष्टि ललाट विशेषकः । पुक्लीवाल[] परिणाह । * विशालस्य भावो विशालता । 'विशालत्वच'-.-११३३-साता सात्विन. | विशोक-५-१३२५ (शे. 163) 31. द्र० अयुक्छदशब्दः । द्र० कुक्कुटशब्दः । विशाला-स्त्री-९७६--5यिनी नगरी. विश्रम्भ-धु-१५१८-विलास. 0 उज्जयिनी. अवन्ती, पुप्पकरण्डिनी । विश्वास, विनम्भ । * विशेषण शालते विशाला, विशिष्टा शाला * विश्रम्भण विश्रम्भः । अंति वा, विस्तीर्णत्वाद वा । विश्राणन-न.-३८७-हान, त्याग. विशाला-स्त्री-११५७-४न्द्रवा२९, पानि येसो. द्र० अहतिशब्दः । द्र० इन्द्रवारुणीशब्दः । * विश्राण्यते विश्राणनम् । * विशाला महाफलत्वात् । | विश्रुत-पु-१४९३--प्रसिद्ध, अण्यात. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy