SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ६५७ विवाद * विगत लक्षणमालोचनमोति विलक्षणम् , द्र० अक्षिशब्दः । अप्रतिपत्तिरित्यर्थः । विलोम-न.-१४६५-विपरीत, ६. विलग्न-न.-६०७-२२२नो क्यो मान, हो। द्र० अपष्टुशब्दः । બાંધવાની જગ્યા, * लोमानि विपर्यस्यति “णिज बहलं"-॥३॥ [] मध्य, अक्लग्न, मध्यम । ४॥४२॥ इति णिचि लोमयतीतिविलोमम । * विलगति विलग्नमतिकृयत्वात् । विलोमजिव-पु-१२१८-(श. १७१)-हाथी. विलङ्का-स्त्री-२०५-(श.५८)-पाती. द्र० अनेकपशब्दः । ट्र० अद्रिजाशब्दः । विवध-धु-३६४-मार, ने. विलम्बित-न.-२९२-भ-गति ) नृत्य, 0 वीवध, भार । 0 तत्व । * विवश्यते विवधः “न जनवधः" ||४|| विलम्भ-४-१५१९.--अतिशय बान. ५४॥ इति घधि वृद्धेग्भावः, पनि उपसर्गस्य दीर्घत्वे 0 अनिसर्जन, [समर्पण शि.१३७] । वीवधः । * विन्टम्भनं विलम्भः । विवधिक-धु-३६४-(शि.२४)-अन्नानि मार विलाप-पु-२७५-शा४ ४२३।, २६ पूर्व सोसते. पाउना२. - परिदेवन, (उपशोचन)। 0 वार्तावह, वैवधिक । * विलपनं विलापः, परिदेवनं उपशोचनमित्यर्थः । । विवर-धु-१३६४-७, मिल. विलास-पु-५०७ -स्त्रीमान 10 २वाभावि : द्र० अगाधशब्दः । કાર નૌકી એક. विवर्ण--३५२-भू', 13. * विलसनं विलासः स्थानगमनादिवैशिष्ट्यम् । । द्र० अमेधसूशब्दः । विलीन-धु-१५८७-पीजी गये. * विगतं वर्णन लाघाऽस्य विवर्णः । द्रुत, विद्रुत । विवर्ण-धु-९३२--पाभ२, नाय, असं २४।२री. * विलीयते स्म विलीनस्तत्र सूयत्यादित्वात् द्र० इतरशब्दः । क्तस्य नत्वम् । * विरुद्धो वर्णोऽस्य विवर्णः वर्णान्तरालत्वात् । विलेपन-न.-६३५-विलेपन, २०३१. विवश-पु.-४३८-५२२५ मुद्धि वा. - अङ्गराग। । अनिष्टदुष्टधी । * विलिप्यतेऽनेन विलेपनम् । ___* विरुद्ध वष्टि कामयते विवशः । विलेपी-त्री-३९१-२रामी , His. विवस्वत---९६- भू. द्र० उष्णिकाशब्दः । द्र० अंशुशब्दः । * विलिम्पति विलेपी, विलेप्याऽपि । * विवस्तेजोऽस्यास्तीति विवस्वान् मतुः । (विलेप्या)-श्री-३९७-२२५, ७. विवाद-धु-२६२-मने सहेड २ ४२५। ३५ द्र. उष्णिकाशब्दः । व्यवहार. * विलिम्पति विलेपी, विलेप्याऽपि । - व्यवहार । विलोचन-.-५७५-(शि.४६)-भांम. * विविधो वाद ऋणादानादिविवादः । अ. ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy