SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः विप्रयोग विषय य-पु-१५०१-विपरीत, . विपुल-न.-१४३०-विशाण, मोटु. [] व्यत्यास, विपर्यास, परीत्य, व्यत्यय, 'विपर्याय' ।। द्र० उरुशदः। * विपर्ययणं विपर्ययः । * विपोलति विपुलम् । 'विपर्याय'-पु-१५०१-विपरीत, S. विपुलस्कन्ध-घु-१०२-(शे-11)-अरुण, सूर्य सारथी. द्र० विपर्ययशब्दः । द्र० अनूरुशब्दः । विपर्यास-पु-१५०१- वित, 3. विपुला-स्त्री-९३८-४वी. ट्र० विपर्ययशब्दः । ट्र० अचलाशन्दः। * विपर्यसनं विपर्यासः । * विपुला विशालत्वात् । विपश्चित-पु-३४२-विहान, परित. विप्र-४-८१२- याम. द्र. अभिरूपशब्दः । द्र० अग्रजशब्दः । * विपश्यंश्चेतयते विपश्चित् पृपोदरादित्वात् । * विविध प्राति पूरयति विप्रः, विशेषेण पातीविपश्यिन्-५-२३६-५९मा मुद्ध. ति वा, 'खुरक्षुर"-11(उणा-३९६)।। इति रेनिपात्यते । * विशेषेण पश्यति विपश्यं ज्ञानं, तदस्यास्ति । | विप्रकार--- ४४१--५राम, ति२२४१२. विपश्यी। द्र० अत्याकारशब्दः । विपाकसत्र-न.-२४४--11 सूत्र. * विप्रकरणं विप्रकारः। * विपचनं विधाकः शुभाशुभकम परिणामः, (विप्रकुल)-.-१४१३-समान आयार वाणा तत्प्रतिपादक सूत्रं विपाकसूत्रम् ।। બ્રાહ્મણ ને સમુદાય. विपादिका-स्त्री-४६५-५गमा येशस विप्रकृत-j-४४१- मो परसो. અથવા ચીર. - निकृत । पादस्फोट । * विप्रक्रियते खलीक्रियते स्म विप्रकृतः । * विपद्यतेऽनया विपादिका, “नाम्नि पुंसि"-- | विप्रकृष्ट---१४५२-६२. ।।५।३।१२१॥ इति णकः । 0 पर, दूर। विपाश---स्त्री-१०८६-विपाशा नही. * विप्रकृष्यते स्म विप्रकृष्टम् । 0 विपाशा । विप्रतिसार-धु-१३७८-५आत्ता५, ५. * वशिष्ठ विपाशितवती विपाट्, स्त्रीलिङ्गः । । द्र० अनुतापशब्दः। विपाशा-श्री-१०८६-विपाशानही. * वैपरीत्येन प्रतिसरणं विप्रतिसारः, एकदेशस्य 0 विपाश् । विकृतत्वाद् विप्रतीसारोऽपि । * विपाशयति संसारपाशान मोचयति स्नानेन विप्रतीसार-पु-१३७८-(शि.१२५)-५वात्ता५, औष. विपाशा । द्र० अनुतापशब्दः । विपिन--.-१११०-07 1, वन. * वैपरीत्येन प्रतिसरणं विप्रतिसारः, एकदेशस्य द्र० अटविशन्दः। विकृतत्वाद् विप्रतीसारोऽपि । *विपन्ते भयेन अब विपिन बिपिनाजि"- । विप्रयोग---१५११-वियोग, वि२९. (उणा-२८४) ।। इतीने निपात्यते । Dविप्रलम्भ, वियोग, विरह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy