SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ गिनियोग ६५२ अभिधानन्युत्पत्ति * विनिमानं विनिमयः । विनियोग-धु-१५२०-३२ आपते. * विनियोजनं विनियोगः, फलविषयमर्पणम् । विनीत-पु-४३१-विनयी, नन. 0निभृत, प्रश्रित । * शास्त्रदिना विनीयते स्म विनीतः । विनीत-धु-१२३५ -सुशिक्षित, स२३ यासपा धोi. - साधुवाहिन् । * विनीयते विनीतः सुशिक्षितः । विनेय-धु-७९-शिष्य, छात्र. द्र० अन्तेवासिन्शब्दः । * विनीयते विनयः “य एच्चातः" ॥५॥१॥ २८॥ इति यः । विनोद-पु-५५६-(श.११७),131, २मत. द्र० कूदनशब्दः। विनोद-धु-९२६-(शि.८.१)-5ौतु, तमासो. द्र० कुतुकशब्दः । विन्दु--३४९-जयनार, ज्ञानी. 0 वेदित, विन्दु । * विन्दुः “विन्द्रिच्छु' ।।५।२।३४॥ इति साधुः। विन्ध्य--१०२९-वि-ध्याय ५त. - जलवालक । * विध्यति विन्ध्यः, “शिक्याऽऽस्याऽऽढय"(उणा-३६४) ।। इति ये निपात्यते । विन्ध्यकूट-पु-१२३-(श.१७)-सत्यपि. द्र० अगस्तिशब्दः । विन्ध्यनिलया-श्री-२०५-(शे.५०)-पावती. द्र० अद्रिजाशब्दः । विन्ध्यवासिन्-५-८,२--वाडि मुनि. - न्याडि, नन्दिनीतनय । * विन्ध्ये वसति विन्ध्यवासी । विन्न-न-१४७५-वियारे. । वित्त, विचारित । * "विदिप विचारणे' विद्यते विन्नम् वित्तम् "ऋहीध्रा"-||४।२१७६।। इति क्तस्य नत्वम् । विन्न-.-१४९०-(शि.१3५)-भेगवे. ट्र० आसादितशब्दः । विपक्ष-पु-७२९-३. 5. अभिमातिशब्दः । * विरुद्धः पक्षो विपक्षः । विपश्ची-स्त्री-२८७-पीया. वीणा, घोषवती, कण्ठकणिका, वल्लकी । * विपञ्चयति विस्तारयति स्वरान् विपञ्ची । विषण-पु.-८७२-क्या. ] विक्रय । * विपणन विपणः, चुराद्यदन्ताद् अपरिपठितादल, अन्यथा विपाणः स्यात् । विपणि-स्त्री-९८८-५०१२, द्र. वणिग्मार्गशब्दः । * विपण्यतेऽस्यां विपणिः स्त्रीलिङ्गः, “पदिपठि"(उणा-६०७) ।। इति इः । विपणि-श्री-१००२-साट, हुआन. द्र. अदृशब्दः । ___ * विविध पणायन्त्यस्यां विपणिः स्त्रीलिङ्गः । 'विपणी'-स्त्री-१००२-हुआन. द्र० अट्टशब्दः । विपत्ति-श्री-४७८-यापत्ति, सट. 0 आपत् , विपत् । * विपदनं विपत्तिः । विपथ--.-९८४-भाग', २५ २२तो. - व्यव, दुरध्व, कदव, कापथ । ___* विरुद्धः पन्थाः विपथम् । विपद-श्री-४७८-आपत्ति, सं. 0 आपत् , विपत्ति । * विपदनं विपद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy