SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ निपलब्ध अभिधानम्युत्पत्ति * विप्रयोजनं विप्रयोगः । 0 आनाह । विप्रलब्ध-y-४४२--गायेलो. * विबन्धनं विबन्धः । 0 वञ्चित । विबुध-पु-८९-३३. * विप्रलभ्यते स्म विप्रलब्धः । द्र० अनिमिषशब्दः । विप्रलम्भ-४-१५११-वियोग, वि२९. * विबुध्यन्ते जानन्त्यवधिनेति विबुधाः । 0 विप्रयोग, वियोग, विरह । विब्बोक-धु-५८७-सीमाना 10 स्वाभाविक * विप्रलम्भनं विप्रलम्भः। અલંકાર કી એક. * विरीतं बुक्कणं भाषणं निरुक्तवाद विबोकः विप्रलम्भ-पु-१५१९-31j, गाम२भाव ते. सौभाग्यगर्वादिष्टे ववज्ञा । विसंवाद । विभव-पु-१९१-चन. * विप्रलम्भनं विप्रलम्भः “उपसर्गात् खल् द्र० ऋणशब्दः । घोश्र" ||४|४|१०७॥ इति घनि नोन्तः । * विभवति विभवः । विप्रलाप-पु-२७६-वि३६ गो. विभा-स्त्री-१००-२६१. । विरुद्धोक्ति । द्र. अंगुशब्दः । * विरुद्ध प्रलपनं विप्रलापः । * विमानं विभा । विप्रशिक-पु.-४८३-४योतिषी विभाकर---९७-भूय. द्र० आदेशिन्शब्दः । द्र० अंजुशन्दः । * विप्रश्नी देवप्रच्छन अस्त्यस्य विप्रश्निकः ।। ___* विभां करोति विभाकरः । विप्रिय-न.-७४४-५२३५. विभान-.--१३९-सवार, प्रात:. द्र० अपराधशब्दः । द्र० अहर्मुखशब्दः । * विरुद्ध प्रियं विप्रियम् । * विभानु प्रवृत्तं विभातम् । विभाव-पु-३२६-- १२ माघ २सेविग्रुघ--.-१०८९- દીપક આલંબનાદિ. D बिन्दु, पृषत , पृषत । * विभाव्यन्ते विशिष्टतया ज्ञायन्ते इति * विरूद्ध पुष्यतेऽनया विघुट "ऋत्संपदादि''-- | विभावाः । ॥५।३।११४॥ इति क्विप् , विगतः प्रोषोऽस्या इति वा ।। विभावरी-स्त्री-१४२-रात्री. विप्लव-धु-८०३- उपद्रव, लूट. द्र० इन्दुकान्ताशब्दः । 10 डमर, डिम्ब । [शृगाली-शे. १५३] । * विभातीति वनि इयां विभावरी । * विप्लवन विप्लवः । विभावरी-पु-११००-अनि विप्लुत-घु-४३४--बता दिने व्यसनी. द्र० अग्निशब्दः । । पञ्चभद्र, न्यसनिन् । * विभैव वसु धनमस्य विभावसुः । * विप्लवते स्म विष्लुतः । विभावसु-पु-०८-सूर्य विवन्ध-(-४७१ ---- यश, मा३२।, उसने द्र० अंशुशब्दः । પિશાબનું રોકાણું. * विभा दीप्तिर्ववस धनमस्य विभावसुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy