SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ६१७ वटूकरण * वज़वद् दशना अस्य वज्रदशनः ।। वज्रशृङ्खला-स्त्री-२३९-सोपविधा हेलीया ત્રીજી દેવી. मैं वज्रमयी शृङ्खलाऽस्या वज्रशृङ्खला । वजिजित-पु-२३१-३४ पक्षी. द्र० अरुणावज्रशब्दः । * वज्रिणं जितवान् वजिजित् । वधिन्-धु-१७१-४न्द्र. ट्र० अच्युताग्रजशब्दः । * वज्रमस्यास्ति वज़ी । वञ्चक-५-३७६-31, त',धृतारे। द्र० कुहशब्दः । * वञ्चयते कञ्चकः । 'वाचक'-'-१२९०-शियाण. द्र० क्रो'शब्दः । कञ्चति-यु-११००-(शे. १७०)-नि. द्र० अग्निशब्दः । वचन--.-३७९-४गबु, छेत. द्र० अतिसन्धानशब्दः । * कच्च्यते वञ्चनम् । घञ्चित-५-४४२-४गायो. 0 विप्रलब्ध । * वञ्च्यते स्म वञ्चितः । 'वञ्चुक'-.-१२९०-शिया. द्र० को दृशब्दः । वजुल-y-११३७-नेत२. ट्र. रथशब्दः । * वजति जुल: "कुमुल"-(उणा-४८७)। इत्युले निपात्यते । 'वजुल'-५-११३५- क्ष. ट्र• अशोकशब्दः । 'वजुल'-पु.--११४२-त. अ. ७८ द्र० तिनिशब्दः । वज़ुला-स्त्री-१२६९-या इयवाणी गाय. बहुदुग्धा । * प्रचुरं दुग्धमस्या बहुदुग्धा, बजति वजुला “कुमुलतुमुल"-(उणा-४८७) इति निपात्यते । वट-त्रि.-११३२-वनु आ3. ] न्यग्रोध, बहुपात् , वैश्रवणालय । * वटति वेष्टयति मूलवटः त्रिलिङ्गः । वट-पु-१२००-२४.माथा ५- थाय ते 43 वि. वटक- न.-४०० भाद्य वस्तु, वस. 0 अवसेकिम । * बट्यते वेष्ट्य ने वटक: "बहुलम्" ५।१। २॥ इत्यकट् यद् वा वटति वटः, ततः स्वार्थे कः । पुंक्लीबलिङ्गः । वटवासिन्-.--१९४--यक्ष. यक्ष, पुण्यजन, राजन् , गुह्यक । * वटे वसतीत्येगंशीलो वटवासी । वटारक-धु-९२८-हारी, २९. द्र० गुणशब्दः । * वट्यते वेष्ट्यते वटारः, "द्वारश्रृङ्गार"(उणा-४११) इत्यारे निपात्यते के वटारकः । वटिका-स्त्री-४००-(शे. ४७)-वडी. 1 ईण्डेरिका । घटी-स्त्री-९२८-होरी, हो. द्र० गुणशब्दः । * वटति वटी स्त्रीलिङ्गः । वटु---८१३-1नो पा२५ ४२ना२ मा ५४४. 1 माणवक, (बटु)। * वटित वेष्टयति मौजी बटुः "भृमृत" (उणा-७१६) इत्युः । वट्टकरण--.-८ १४-- २२२४॥२. [1 उपनाय, उपनय, आनय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy