SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ वडवा ६१८ अभिधानव्युत्पत्ति * अवटुर्वदुः क्रियतेऽनेन वटकरणम् । वणिज-धु-८६७-वेपारी. वडवा-स्त्री-१२३३-थोरी. द्र० आपणिकशब्दः । द्र० अश्वादान्दः । * पणायति व्यवहरते वणिक "भूपणिभ्यां"* वह आग्रहणं सौत्रः, वडति गर्भ वडवा ] (रणा-८७५) इतीज , वणादेशश्च । "वहिवटि"-(उणा-५१५) इत्यवः वट वल हयं वणिज्या-स्त्री-८६७-३५।२. वा वातीति वा अयोऽस्यां वति नरुक्ताः । 1 सत्यानृत, वाणिज्य । वडवा-स्त्री-,३४-(शे.११४)-हासी. ___ वणिजः कम “सम्विवणिगदूताद"-७१।६३॥ द्र० कुटहारिकाशब्दः । इति ये वणिज्या । वडवाग्नि-y-१८-(प.)-वानर समुद्र ना अग्नि . घण्ट-५-८९२-हातानी भो,हाथी. वडवानल-धु-१८-(प.)-4वान। समदनी मनि. * वण्ट्रयते विभज्यते वण्टः । 'वडवानल'-..११००-१वानस. वण्ट---१४३४-भाग, दिरसो. द्र० अश्यग्निशब्दः । अंश, भाग, वण्टक । वडवामुख-पु-११००-वडवानल समुद्र नायग्नि. * वण्ट्यते विभज्यते वण्टः । द्र० अध्यग्निगाब्दः । 'वण्टक'-पु-१४३४-मान, हिस्सो. * वडवा या इव मुखमस्य वडवामुखः । द्र० अंशशब्दः । वडवामुख-न.-१३६२-पातास, नागोय. वण्ड-'-४५५-२॥ यामरी वागा. द्र० अधोभुवनशब्दः । Oशिपिविष्ट, दुधर्मन् , द्विनग्नक । * वडवामुग्वमिव मुखमस्य वडवामुखम् ।। * वण्डते पिधत्ते वण्डः बनति वा "पञ्चमाडः" (वडवावदि)--१८-(प.)-वानर, समुद्र ने (उणा-१६८) इति डः । अनि . वडवासत-y-6. 4.)-१८१-२वगना बघ वतस-न.-६५४-(शि.५3)-भरत ३५२ भृगुट ના આકારે નાંખેલી માલા. द्र. अधिजशब्दः । * वडवायाः सुतौ वडवासुतौ । द्र० अवत सशब्दः । वडिश-५-९२९-भा७३ ५४ा न मां वत्-अ.-१५४२-(शे.२००)-2ौ, २२"1. गरस. द्र० एक्शब्दः । - मत्स्यवेधन, 'बडिश' । 'वतोका'-स्त्री-१२६७-वत्स भरी तोहाय * 'वड आग्रहणे सौत्रः' वइयतेऽनेन बडिशं, तवी गाय. स्त्रीक्लीयलिङ्गः, "कुलिकनि"-(उणा-५३४) इतीशः। । अवतोका, स्रवद्गर्भा । 'वड़'-.-१४३०-विशाण. वत्स-.--.-६०२-छाती. द्र० उरुशब्दः । द्र. उरस्वान्दः । वणिग्मार्ग---९८८-१२, हुनानी श्रेषित. * बदत्यनेन वत्सः पुंक्लीवलिङ्गः "मावावद्य" विपणि, विपणी, पिण्यवीथी, पण्यवीथिका (उणा-५६४) इति सः । शि.८५] । वत्स-पु-१२६०-41७२४१. * बणिजा मागो वणिग्माग': । शकृत्करि, तण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy