SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ वोष्ठिका * वक्रमङ्गमेषां वक्राङ्गः । वक्रोष्ठिका - स्त्री-न- २९७ - भन्छ लास्य, भलाव स्मित | * वक्र ओष्टोऽस्यां वक्रोष्ठी, स्वाथे के कोष्टिका, स्त्रीक्लीवलिङ्गः । यक्षम् - न.-६०२-छाती. द्र० उरमूशब्द: । * वृक्ष रोपे सपत्नीरोपविषयत्वाद्वक्षतीति वक्षः, क्लीवलिङ्गः "अस्" ( उणा - ९५२) इत्यम् । ( वक्षोज) - न . - ६०३ - स्तन. द्र० उरोजशब्दः । (वग्रह ) - ५ - १६६ - वसाहती अंतराय द्र० अवग्रहशब्द: । (वग्राह) - ५ - १६६ - वरसाहनी अतिशय द्र० अवग्रहशब्दः । विङिक स्त्री- ६२७--पडयानी पांणी. 0 पर्शुक । * वङ्कते वक्रीभवति वह्निकः, स्त्रीलिङ्गः "तङ्किवङ्क्य " - (उणा-६९२ ) इति रिः । क्षण ५- ६१३- मुत्राशयनी नीचे साधणनी સન્ધિના ભાગ. * वञ्चति यात्यनेन वङ्क्षणः "चिक्कण'( उणा - १९० ) इत्यणे निपात्यते । वङ्ग- ५ - ९५७ - गाव देश. [ हरिकेलीय | * वङ्गन्ति वङ्गाः । वङ्ग - न. १०४२ ४१र्ध, सीसु. द्र० आलीनकशब्दः । * वङ्गति द्रवति वङ्गम् । वङ्ग- न.-१०४३- (शे. ११२) -३५. ० कलधौतशब्दः । चङ्गशुल्बज- 1.-१०४९-४. द्र० अमुराह्नशब्दः । Jain Education International ६१६ अभिधानयुत्ति * वङ्गशुल्वाभ्यां जायते वङ्गशुल्वजम् । बङ्गारि-पुं- १०५९-५२तास. द्र० आळशब्दः । * वङ्गस्य अखिङ्गारः । वचन- १. - २४१ - वाणी, वचन. ० भाषितशब्दः | * उच्यते वचनम् । वचनीयता - स्त्री - २७० - सोपवाह. [] जनप्रवाद, कौलोन, विगान | * बचनीयस्य भावो वचनीयता । वचस - न . - २४१ - वाशी, वयन. द्र० भाषितशब्द: । * उच्यते वचः "अस्" ( उणा - ९५२) इत्यस । वज्र -५ - ३४- मां पूर्वी वन्त्र -५-४८- श्री धर्मनाथ लानु बांछन. वज्र- न.- १८० - १०%, 'वन्द्रनु शस्त्र. द्र० अशनिशब्दः | * वजति यात्येव न प्रतिहन्यते वज्र पुंक्लीनलिङ्गः “भीवृधि" - ( उणा - ३८७ ) इति रः । वज्र न. १०६५- दी. [ सूचीमुख, हीरक, वरारक रत्नमुख्य । वज्र -५ - १९४० - थे।२. [ स्वहि, महातरु [स्नुहा शि. १०२ ) । * वज्र इव वनो भेदकत्वात् । वज्रकङ्कट-५-७०५- हनुमान. अर्जुनध्वजशब्दः । ट्र० * वज्रमयः कङ्कटोऽस्य वज्रकङ्कटः । वज्रतुण्ड-५-२३१ ग३९ पक्षी. द्र० अरुणावरजशब्दः । * वज्रवत् तुण्डमस्य वज्रतुण्डः | व्रजदक्षिण - पु - १७४ - ( शे. 33 ) - ४न्द्र. द्र० अच्युताग्रजशब्दः । वज्रदर्शन- ५- १३००- ७२. ६० आखुशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy