SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: ६० अगरुशब्दः । शीग्नि- ५ - ११५४- वंशसोयन, बांसड५२. ० काक्षरीशब्दः । * वंशात् क्षीरमस्यां वंशक्षीरी । वंशज - ५ - ७१३-वंश- भां उत्पन्न श्रयेस. बीज्य, वय | व पत्रक - 1 - १०५८- ९२तास. द्र० आदशब्दः । * वंशपत्राभं वंशपत्रकम् । वशरोचना- स्त्री-११५४-वंशओोयन, वांस४५२. ० तुकाक्षीरीशब्दः । * वंशोत्था रोचना वंशरोचना । 'व' शलोचना' - स्त्री - ११५४-१ शोयन, ८० नुकाक्षीरीशब्दः । 'शशलाका - स्त्री - २९१ - पानी डेली वांसनी समी [] कलिका कृणिका ।, वंशा-स्त्री- १३६१ - ( शे. १४१ ) - १७ न२४. [] [शर्कराप्रभा शे. २४७ ]। वंशानुव शचरित- 1. - २५२ - नक्ष પૈકી પાંચમુ લક્ષણ * वंशादनुवंशः वंशानुवंशः सूर्यवंशादिः तस्य चरितम् । (वंशाभ) -५ - ६४० - अगर. द्र० अगरुशब्दः । * वंशोऽस्या अस्ति वंशिका, स्त्रीक्लीव लिङ्गः । व शिकन. - ६४० - अगर अगर. द्र० अगरुशब्दः । वश्य- ५ - ७१३-मां उत्पन्न थयेस. वीज्य, वंशज | साधुः भवो वा वश्यः । सोनार ६१५ * वक्तृ-- ५ - ३४६ - योग्य [ वद वटावद । Jain Education International * वक्तीति वक्ता । वक्त्र - १.५७२-मुख. द्र० आननशब्दः | * उच्यतेऽनेनेति वक्त्र' "हुवामा " - (उणा४५१ ) इति : मुदितानि खान्वेति वा पृषोदरादित्वात् । वक्त्रमेदिन-५ - १३८९ - तितरस, 39. तिक्त । * वक्त्र भिनत्ति वक्त्रभेदी । वक्र -५-११६- मंगल ग्रह. द्र० अङ्गारकशब्दः । * वञ्चति कुटिल गच्छति वक्रः " ऋज्यजि"-- ( उणा - ३८८ ) इत्यादिना रक् । वक्र -५ - १०८८-नहीनो वांड, वमण [] पुटभेद, [चक्र शि. ९८३ ॥ * वञ्चन्ति कुटिलं गच्छन्ति चक्राणि "ऋज्यजि" - ( उणा - ३८८) इति कि रः । वक्र -५ - १४५६ काङ्ग ० आदिशब्दः । * वञ्चति वक्रम् "ऋज्यजि" - ( उणा - ३८८ ) इति कि रः । वक्रदल -५ -५८५ - (शे. १२३) - तावुं. तालु काकुद | वक्रदंष्ट्र-५-१२८८- (शे. १८६)-भूड. ० आखनिकशब्दः । चक्रवालधि-५ - १२७८-तरे. ० अस्थिभुजशब्दः | * वत्रो वालधिरस्य चक्रवालधिः । वक्रय-५-८६८-मृत्य, भित द्र० अर्धशब्दः । * अवक्रीयतेऽनेन अवक्रयः " वाडवाप्यो" |३|२| १५६ || इति वादेशे वक्रयः । चक्राङ्ग-५-१३२५-८स. ८० चत्राङ्गशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy