SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ लवण ६०८ अभिधानव्युत्पत्तिलवण-4.-९४१-सनुदनु माह लहरी-स्त्री-१०७६-पालना मोटा ता. सामुद्र, अश्शीव, वशिर । । उल्लोल, कल्लोल । * लुनाति स्वस्थानं लवणम् । लवण-५-१३८८-भारोत्स. * जलं हरति लहरिः, पृषोदरादित्वात् । इयां - सर, सर्वरस । लहरी । * स्वदते लवणः "चिक्कण"-(अणा-१९०) लाक्षा-स्त्री-६८५-सा. इत्यणे निपात्यते, लुनाति जाइयमिति वा नन्दादित्या द्र० कृमिजाशब्दः । दनो ण च । * लसति श्लिष्यति लाक्षा "लाक्षाद्राक्षा"लवणखानि-धु-९४१-भीनी माल (उणा-५९७) इत्यक्षे निपात्यते । रुमा । लाङ्गल-1.-८९०-९. * लवणस्य खानिराकरो लवणखानिः । 0 सीर, गोदारण, हल । लवणवारि-पु-१०७५-सव समुद्र * लङ्गति गच्छति लाङ्गलम् ‘नहिल दीर्घश्च" 0 (लवणोद)। (उणा-४६६) इत्यलः । * लवणं वारि यस्य स लवणवारिः । लाङ्गलो-स्त्री-११५१--नागियरी. (लवणोद)-पु-१०७५-१५ समुद्र. द्र. नालिकेरशब्दः । लवणवारि । * नालिकान् नालयुक्तान् पुष्पादीनीरयति बा लवन-न.-१५२१-छेयु, १५ हलाकारपत्रशाखत्वाल्लाङ्गली । लव, अभिलाव । * लूयते लवनम् । 'लागुल'--.-१२४४-५७. लवित्र--.-८९२-६ात. द्र० पुच्छदाब्दः । लागुलिक-५-११९९-ॐ प्रा२→ स्थावर दात्र । वि५. * लुनन्त्यनेन लवित्रम्, “घुम्"-५।२।८७॥ द्र० अकोल्लसारशब्दः । इति इत्रः । लशुन-धु-१९८६-ससष्य. * लाङगुली प्रयोजनमस्य लाङगुलिका, यदाह लागुलिकं तूपविष लागुलीमूलमेव तत् । ट्र. अरिष्टशब्दः । * लप्यतेऽभिलष्यते लशुनः "लपे शच" लागृल-५-1.-१२४४-५९. (उणा-२८९) इत्युनः । द्र० पुच्छशब्दः । 'लशन'-1.-११८७-बसाय. ** लगति चलति लामालं पुंक्लीबलिङ्गः "दृकूलद्र. अरिष्टशब्दः । कुकूल"-(उणा-४९१) इत्यले निपात्यते । लस्तक-धु-७७५-धनुष्य। भयमा, ४९ | लागृल-न.-६१०-(श.१२८)-Y२५ यिन, वि. स्थान. द्र० कामलताशब्दः । ___* लसति लिष्यति करोऽत्र लस्तकः | लाज-धु-स्त्री-४०१-योमानी पाणी, मभरा. "कीचकपेचक"-(उणा-३३) इत्यके निपात्यते । द्र० अक्षतशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy