SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः * लाज्यन्ते मृज्यन्ते यजाः पुंस्त्रीलिङ्गः, बहु वचनान्तश्च । लाञ्छन-न.-१०६- चिन्द, निशानी. द्र० अङ्कशब्दः । * लाञ्छ्यते अनेनेति लाञ्छनम् । लाञ्छनी-स्त्री--५२९ - ( शे. १२) - असती, दुइटा स्त्री. द्र० अविनीताशब्दः । लान्तकज-५-९३ देवसेना वैमानि देव. * दान्तक कल्पे जाताः लान्तकजाः । 'लाबु' - स्त्री - ११५५-तुरी. द्र० अलाबूशब्दः । 'लाबू' - स्त्री - ११५५-तुरी. द्र० अलावशब्दः | लाभ-५-८६९-नशे, यो. फल । * लभ्यते इति यभः । लाभान्तराय-५-७२ - तीर्थ मां न होय ते ૧૮ દોષ પૈકી બીજો દોષ. 'लामज्जक' - १. - ११५८-अजावाणा भूण. द्र० उशीरशब्दः । लालस–५–४२९-(शे. १०४) अतिमोली. द्र० अभिलाषुकशब्दः । लालसा-पु-स्त्री-५४१- हो बह. [] दोहद, दौहद, श्रध्धा | Jain Education International * भृशं लखन लालसा पुंस्त्रीलिङ्गः, अमरस्तु " दोहदमिच्छायाम् इच्छातिरेक तुलालसाम्' लाला - स्त्री - ६३३-बाण. आह । ० आस्यासवशब्दः । * लाति लालां "भिल्लाच्छभल्ल" - (उणा - ४६४ ) इति ले निपात्यते, लालते वा । अ. ७७ >> ६०९ लिपि लालाविष-५- १३१३- मां वागा ४ जिया वगेरे. लालास्राव - ५ - १२११-४रोगियो द्र० अष्टपालान्दः । * लालां सवति लालानवः । लालिक-५- १२८३ - पाडो. द्र० कासरशब्दः । * लालाः सन्त्यस्य लालिकः, श्रीह्यादित्वादिकः । लालिनी-स्त्री-६६४ - ( शे. १३५) - स्त्रीनी ने उहोश, भेजा. द्र० कटिसूत्रशब्दः | लावण - न . -४११- भीडाथी संस्कारित द्रव्य. * लवणे संस्कृत लावणम् "संस्कृते मध्ये " ६।२।१४०|| इत्यण् (लावण) - ५-१०७५- वलु समुद्र. लास्य - 1. - २८० - नृत्य, नाथ. द्र० ताण्डवशब्दः । * लस्यते लास्यम् । लिक्षा - स्त्री - १२०८ - सी. रिक्षा । लिखिता - स्त्री - ४८४- (शे. ३१)-झिपि, क्षमाणु, અક્ષરન્યાસ. द्र० अक्षरन्यासशब्दः । लिङ्ग - न.-६१०-५३५ यिन्ड, सिंग. द्र० कामलताशब्दः । * लिङ्गयतेऽनेन लिङ्गम् । लिङ्गवृत्ति-पुं- ८५६ - आवि भाटे वेष शमते पापडी. धर्म' ध्वजिन् । * लिङ्गाद् जरादेवृत्तिर्जीविकाऽस्य लिङ्गवृत्तिः । लिपि - स्त्री - ४८४ सभालु, अक्षरन्यास. ८० अक्षरन्यासशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy