________________
प्रक्रियाकोशः
* लाज्यन्ते मृज्यन्ते यजाः पुंस्त्रीलिङ्गः, बहु
वचनान्तश्च ।
लाञ्छन-न.-१०६- चिन्द, निशानी.
द्र० अङ्कशब्दः ।
* लाञ्छ्यते अनेनेति लाञ्छनम् । लाञ्छनी-स्त्री--५२९ - ( शे. १२) - असती, दुइटा
स्त्री.
द्र० अविनीताशब्दः ।
लान्तकज-५-९३
देवसेना वैमानि
देव.
* दान्तक कल्पे जाताः लान्तकजाः । 'लाबु' - स्त्री - ११५५-तुरी. द्र० अलाबूशब्दः । 'लाबू' - स्त्री - ११५५-तुरी. द्र० अलावशब्दः |
लाभ-५-८६९-नशे, यो.
फल ।
* लभ्यते इति यभः । लाभान्तराय-५-७२ - तीर्थ मां न होय ते ૧૮ દોષ પૈકી બીજો દોષ.
'लामज्जक' - १. - ११५८-अजावाणा भूण. द्र० उशीरशब्दः । लालस–५–४२९-(शे. १०४) अतिमोली. द्र० अभिलाषुकशब्दः ।
लालसा-पु-स्त्री-५४१- हो बह. [] दोहद, दौहद, श्रध्धा |
Jain Education International
* भृशं लखन लालसा पुंस्त्रीलिङ्गः, अमरस्तु " दोहदमिच्छायाम् इच्छातिरेक तुलालसाम्' लाला - स्त्री - ६३३-बाण.
आह ।
० आस्यासवशब्दः ।
* लाति लालां "भिल्लाच्छभल्ल" - (उणा - ४६४ ) इति ले निपात्यते, लालते वा ।
अ. ७७
>>
६०९
लिपि
लालाविष-५- १३१३- मां वागा ४
जिया वगेरे.
लालास्राव - ५ - १२११-४रोगियो
द्र० अष्टपालान्दः ।
* लालां सवति लालानवः ।
लालिक-५- १२८३ - पाडो.
द्र० कासरशब्दः ।
* लालाः सन्त्यस्य लालिकः, श्रीह्यादित्वादिकः । लालिनी-स्त्री-६६४ - ( शे. १३५) - स्त्रीनी ने उहोश, भेजा.
द्र० कटिसूत्रशब्दः |
लावण - न . -४११- भीडाथी संस्कारित द्रव्य. * लवणे संस्कृत लावणम् "संस्कृते मध्ये " ६।२।१४०|| इत्यण्
(लावण) - ५-१०७५- वलु समुद्र.
लास्य - 1. - २८० - नृत्य, नाथ. द्र० ताण्डवशब्दः । * लस्यते लास्यम् । लिक्षा - स्त्री - १२०८ - सी.
रिक्षा । लिखिता - स्त्री - ४८४- (शे. ३१)-झिपि, क्षमाणु, અક્ષરન્યાસ.
द्र० अक्षरन्यासशब्दः ।
लिङ्ग - न.-६१०-५३५ यिन्ड, सिंग.
द्र० कामलताशब्दः ।
* लिङ्गयतेऽनेन लिङ्गम् ।
लिङ्गवृत्ति-पुं- ८५६ - आवि भाटे वेष शमते
पापडी.
धर्म' ध्वजिन् ।
* लिङ्गाद् जरादेवृत्तिर्जीविकाऽस्य लिङ्गवृत्तिः ।
लिपि - स्त्री - ४८४ सभालु, अक्षरन्यास.
८० अक्षरन्यासशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org