SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः वर्णने प्रतिष्ठिर्येन सः । लम्य-1.-७४३-न्याययुक्त, व्यानश्री. ० अभिनीतशब्द: । * लभ्यते लभ्यम् "शक्तिक- ५-१-१९॥ इति यः । लम्पट-५-४२९ (शे. १०४) अतिझोली. ० अभिलाषुकन्दः | लम्बिका - स्त्री--५८५ - पडली. [1] सुधास्त्रवा, घण्टिका, गलगुण्डिका । * लम्बते लखिका लम्बिका - स्त्री- २९४ - ( लम्बोदर -५ - २०७० गणेश, विनायक द्र० आखुगशब्दः । * लम्बमुरस्य लम्बोदरः । लम्भन-न.-१५२०-प्राप्ति, साल. [] प्रतिलग्भ | * लभ्यते लम्भनम् । ८८ ) - विशेष लय-५-२९२-गीत-नृत्य-वाद्य अत्र ने दिया વગેરેનું સામ્યપણુ * मानमेययोरन्यूनाधिक्येष्टिता लयः । लयानुग - ५ - १४१०-४ वा जान एकताल | * लयोऽनुगाऽस्य ल्यानुगः समन्वितलय इत्यर्थः । ललन- न.-५५६-अ, रमत. द्र० कूर्दनशब्दः । *लव्यते लग्नम् । ललना - स्त्री - ५०५ - डीडवाणी स्त्री. द्र० अङ्गनाशब्दः । Jain Education International * लाते लल्यते वा ललना । ललना - स्त्री-५८५- (शे. १२३) - ७५. द्र० जिह्वाशब्दः । लवङ्ग ललन्तिका- स्त्री-६५७ -नासि सुधी अटम्ती ही. * लम्बमाना कण्ठभूषा लडयलङ्करोति लदन्ती, के ललन्तिका । ६०७ उलाट-1.-५७३- उपाल. [] भाल, गोधि, अलीक, अलिक । * १४५ ) इत्यायः । ललाटिका - स्त्री-६५५-समाटनु आभूषण, प्रभणी. D पत्रपाया | * उलटे भवाटिका मण्डनं "कर्णललाटात् कल" -६-३-१४१ ॥ ललामक-न.-६५२-पाटी पुष्पमात्रा का रोललाटम "अनिय-" (रणा हाभागी. * लाति योभां ल्याम मुण्डमालाख्यं “ सात्मन्नास्मन्" - ( उणा - ९१६) इति मनि निपात्यते लडत्यग्रे उलाममित्यदन्तं वा - " रुक्मयीपण " - ( उणा - ३४६) इति मे निपात्यते द्वाभ्यामपि टे ललामक्म् । ललित-1. -५०८- स्त्रीमना स्वाभावि १० अકાર પૈકી આઠમા અલકાર. * ते ललितम् मरणाङ्गन्यासः । लव-यु-१३६- अष्टा प्रमाणु अथवा छत्रीसનિમેખ પ્રમાણુ સમય. * लुनाति परिच्छिनत्ति कालमिति लवः । लव- पुं- ७०४ - रामना पुत्र. * नाति शत्रुन लवः । लव-पु-१४२७-वेश, अप, अंश. → त्रुटि, 'त्रुटी', मात्रा, लेटा, कण । * दयते लवः । लव-५-१५२१-छे, अयवु. [] अभिलाव, दवन | * वनं वः । लवङ्ग-1.-६४६ - सर्वांग. इत्यङ्गः । देवकुसुम, श्रीसंज्ञ, (श्रीपर्याय ) । "पतितमि " - ( उगा - ९८ * यते लवङ्ग For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy