SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ यांत द्र. कृष्णाशब्दः । * यज्ञसेनस्यापत्यं याज्ञसेनी । यात न.-१२३१-हाथीने यश व मनिष्ट સ્થાનથી રોકવો . * यात्यनेन यातं, यततेऽनेन गन्तुमिति वा अकुशेन वारणम् । यातना स्त्री-१३५८-नरनी पी31. कारणा, तीव्रवेदना । * यातनं यातना। यातयाम-५ ३४०-२थविर, १६, १२.. द्र० जरिन् शब्दः । * याता यामा अस्य यातयामः । यातु-पु-१८७-राक्षस. द्र० असृक्पशब्दः । * यातीति यातु क्लीबलिङ्गः "कृसिकमि-" (उणा-७७३) इति तुन् , यातयति व्यथयतीति वा, यातुधानशब्दैकदेशो वा भीमवत्, पुस्यपि धनपालः, यदाह- क्रयादा यातवो यातुधानाः । यातुधान-५-१८७-राक्षस. द्र असूक्पशब्दः । यातनि यातना धीयन्तेऽस्मिन्-यातुधानः । यात-श्री-५१४-राणी, कहाणी. यतन्ते स्पधं या यातरः “यतिननन्दिभ्यां दीर्घश्व' (उणा-८५६) इति ऋः । यात्य--१३५८-ना२४ द्र अतिवाहिकशब्दः । __* यात्यन्ते पीडां यात्याः । यात्रा स्त्री-७०.०--प्रयाग, भान. ] प्रस्थान, गमन. व्रज्या, अभिनिर्याण, प्रयाणक । ___ * यान्त्यस्यां यात्रा “हुयामा" (उणा-४५१) इति त्रः । यादःपति-५ १८८-सवता. द्र० अर्णवमन्दिरशब्दः । * यादसः पति यादःपतिः । अभिधानव्युत्पत्ति| (याद:पति) यु-१०७३-समुद्र ट्र० अकृपारशब्दः । यादईश-'-१०७३-समुद्र. द्र० अकूपारशब्दः । * यादसां ईशः यादईशः । यादवी-स्त्री-२०५-(शे. ४८)-पावती. द्र० अद्रिजाशब्दः । यादस-न.-१३४८--भग२ वगेरे तु. * यान्ति यादांसि “येन्धिभ्यां यादेघौ च" (उणा-९६८) इत्यस् । (यादोनाथ)-५-१८८- १३णदेव. द्र० अपशब्दः । यादोनिवास.न.-१०६९-पाएी. * यादसां निवासो यादोनिवासः । यान-न.-९ (प.)-241 शदवायी वा वाय श०.६ अनेछ. Bहा. वृषयान, यान-.-७३५-युद्धयात्रा. । युग्य, पत्र, वाहा, वह्य, वाहन, धोरण । * यायते यानम् , यातव्यं प्रति यात्रा । यान--.-७५९- सजतना पान हाथी, घोडा वगेरे. * योत्यनेन यानम् । यानपात्र-1.-८७५-वहान वहिनक, वोहित्थ, (बोहित्थ,, वहन, पोत, [प्रवहण शि.-७७] । * जलमार्ग यानाय पात्रं यानपात्रम् । यानमुख-न-७५७-बासरी २थ, कोरेनी सयभाग. - धुर्वी, धूर । * यानस्य रथादेमुखमग्रं यानमुखम् । याप्य-.-१४४२-धम, यु. द्र० अणकशब्दः । * याप्यते निगुणत्वाद याप्यम् जपादित्वाद वत्वे याव्यमपि । याप्ययान-न.-७५८-पातमी. 1 शिबिका, झम्पान, [झम्मान शि.६५] । ताप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy