SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः युगपत् * याप्यस्य अशक्तस्य यानं युग्याख्य याप्ययानम् । याम-५-१४५-४२, हिवस शतन। योथ। भाग. 0 प्रहर । * याति यामः " अर्तीरि-.'' (उणा-३३८) इत्यादिना मः। यामक-धु-११०-थुन वसु नक्षत्र. 0 पुनर्वसु, आदित्य । * यमके यमले भवौ यामकौ-युग्मरूपैः इत्यर्थः । यामवती-स्त्री-१४३-(शि-11) रात्री. द्र० इन्दुकान्ताशब्दः। यामनेमि-पु-१७४-(शे. 3.) द्र. अच्युताग्रजशब्दः । यामुल--.-१४१४-युगसमेनु द्र० द्वन्द्वशब्दः । * यमलमेव यामलम् प्रज्ञादित्वादण् , जकुटमपि । यामिनी-स्त्री-१४२-रात्री. द्र० इन्दुकान्ताशब्दः । * यामाः सन्त्यस्यां यामिनी । यामिनोमुख-न.-१४४--रात्रानो प्रथममा, સંધ્યા સમયે. 0 प्रदोष, [दिनात्यय शे. २० । * यामिन्या मुखं प्रारम्भो यामिनीमुखम् । यामुन-न.-१०५१-सुरमा. 0 स्रोतोऽज्जन, कापोत, सौवीर, कृष्ण । * यमुनायां भव यामनम् । (याम्या)-स्त्री-१६९-दक्षिण दिशा. (याम्या)-स्त्री-१४३-(शे. १८)-सत्री. द्र० इन्दुकान्ताशब्दः । यायजूक-५-८१८-हमेशा 41 अपाना २वभाव वाणी. 0 इज्याशील । * भृशं यजनशीलो यायकः “यजिजपि-" ॥५-२-४७॥ इति यङन्तात् यजेस्कः ! याव-धु-६८६-यसतो, सामना रस. 0 अलक्त, [यावक, अलक्तक शि. ५८] | * यूयते यौति वा यवः स एव प्रज्ञाद्यणि यावः, के यावकोऽपि । यावक-धु-११७५-२५५ पास। १६ वगैरे. 1 कुल्मास [कुल्माष शि. १०७] । * योत्यम्मसा यावकः धान्यविशेषः इत्यन्ये । यावक-धु-६८६-(शि. ५८).-मलती, सामने २स. 0 याव, अलक्त, [अलक्तक शि. ५८] । यावन--पु-६४८-(शि. ५२.)-धूप, सामान, શેલા રસ. द्र० कृत्रिमधूपशब्दः । याव्य-.-१४४३ (शि. १२९)-अधम, स. द्र० अणकशब्दः । याष्टीक-५-७७१-41वाणी. यष्टिः प्रहरणमस्य याप्टीकः । युक्त-न. ७४३-न्याययुत. द्र० अभिनीताब्दः । * युज्यते स्म युक्तम् । युग-.-.-७५६--धांस३. ईशान्तबन्धन । * युज्यते युगं पुक्लबलिङ्गः वर्षादित्वादलू गत्वं च । युग-न. १४२४-युगस, मेन . द्र० द्वन्द्वशब्दः । * युज्यतेऽनेन युगं वर्षादित्वादलि न्यस्वादित्वाद् गत्वम् । युगकीलक-'-७५७-धूसरीन पिसो. [1 शम्या । * युगस्य कीलको युगकीलकः । युगन्धर-1-७५६-यूसरी नुं सा 0 कूबर । * युगं वोढस्कन्धकाष्ठ धारयति युगन्धरं "धारधर्च' ५।।११३ इति खे साधुः । युगपत्-अ.-१५४२-(श. २०४)- सभये. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy