SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ यालेनि प्रक्रियाकोशः द्र० अनुजशब्दः । *अतिशयेन युवा यवीयान् । यव्य-.-९६७-४पर्नु तर. *यवानां क्षेत्रां यव्यम् । यशःपटह---२९३-31, यशनगा३. ढक्का । * यागादौ यशोऽर्थ पटहो यशःपटहः । यशःशेष-पु-३७४-भरेसो, मृत्यु पामेटी. द्र० उपगतशब्दः । यशः एव शेषमस्ति अस्य यशःशेषः । यशस-न.-२७३-यश, जाति, दृ० अभिख्याशब्दः । *अश्नुते व्याप्नोति दिशः-यशः “अशर्यश्वादिः" | (उणा-९५८) इत्यस् । यशोधर-पु.-५२-गयावासीन। 16भा ती ४२. यशांसि धरति यशोधरः । यशोधर-.-५५-यावती यावासा- 14 मां तीर्थ ४२, *यशो धरति यशोधरः । यशोभद्र--३३-१७ श्रुतवली ભગવાન. *यशसा भद्रः कल्याणो यशोभद्रः । यष्टि-स्त्री-७७४-मीन तथा हायम राभा । શકાય તેવું શસ્ત્ર, यष्टि-पुत्री-७८५--सी. दण्ड, लगुड । *इज्यतेऽनया यष्टिः पुंस्त्रीलिङ्गः "प्लुज्ञा-" (उणा-६४६) इति तिः । यष्ट्र-धु-८१७-41 ४२ना२, 40 भान. आदेष्ट, तिन् , याजक, यजमान । *यजते यष्टा । (या)-स्त्री-२२६-६क्ष्मी, विपनी पत्नी. द्र० आशब्दः । याग-धु-८२०-यज्ञ. द्र० अध्वरशब्दः । इज्यते यागः, पनि । यागसन्तान-५-१७५-(शे. ३४)- नो पुत्र. जयन्त, जयदत्त, जय । याचक-धु-३८७-भाग, याय द्र० अर्थिनशब्दः । भ्याचते याचकः । याचनक--३८८-भाग, याय. द्र. अर्थिनशब्दः । *याचते याचनः स्वार्थ के याचनकः । याचना-स्त्री-३८८-भागणी ४२वी. द्र० अध्येषणाशब्दः । याचेः स्वार्थण्यन्तस्याऽने याचना । याचित-.-८६६-मांगवाथी भणे. [मृत । *याच्यते स्म याचितम् । याचितक--.-८८१-भागान मेशवसु. याचितेन निवृत्तं याचितकम् । “याचिताऽप मित्यात् कण्” ॥६।४।२२। याश्चा-स्त्री-३८८-भागली, याचना १२वी. द्र० अध्येषणाशब्दः । *याचनं याञ्चा "मृगयच्छायाञ्चा-" ५।३।१०१ इति साधुः । याज-पु-३९५-मारन, मात. द्र० अन्धःशब्दः । *इज्यतेऽनेन याजः, घत्रि “यजयज्ञाङगे" ४।१।१४४ इति गत्वाभावः । याजक-पु.-८१७---यमा तवाला मान. । यष्ट, आदेष्ट, अतिन , यजमान । *यजति याजकः । याज्ञवल्क्य-धु-८५१-याजवश्य षि. - ब्रह्मरात्रि, योगेश, [योगीश शि.७४] । * यज्ञवल्कस्यापत्यं याज्ञवल्क्यः, गर्गादित्वाद् या । याशसेनी-स्त्री-७११-द्रौपदी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy