SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः द्र० अचलाशब्दः । * मेद्यत्यवश्यं मेदिनी दैत्यभेदो योगादित्यन्ये । मेदुर- ५ - ४७६ - अतिशय स्नेहवाओ. [ सान्द्रस्निग्ध | * मेद्यत्येवंशील मेदुरः " भञ्जिभासि" - ||५|२|७४ || इति धुरः । मेदोज - 1. - ६२६ - 61; द्र० अस्थिशब्दः | * मेदसो जातं मेदोजम् । मेधा - स्त्री - ३०९ धारण २नारी बुद्धि. * मेधते संगच्छतेऽस्यां सर्व मेधा । मेधाजित्-५-८५२ - अत्यायन, व२थि. ५७१ [D] कात्यायन, वररुचि, पुनर्वसु [ काव्यशि. ७५ ] * मेध्या जयति मेधाजित् । मेधातिथि-५ - १३३५ (शे. १७६)- पोपट द्र० कीरशब्दः | मेधाविन्- ५ - ३४१ - विद्वान, पंडित. द्र० अभिरूपशब्दः । * मेधाऽस्त्यस्य मेधावी "अस्तपोमाया मेधाजो विन्” || ७ |४| ४७|| इति विन् । मेधाविन - ५ - १३३५ (शि. १२० ) - पोपट द्र० कीरशब्दः । मेधि-- ८९४- णाभां सह गांधवानु लाउछु मथि खलेवाली । * मेधन्ति संगच्छन्ते गावोऽस्यां मधिः "नाम्युपान्त्य" - ॥ ( उणा - ६०९ ) ॥ इति वित् इ: मेध्य - 1. - १४३५ पवित्र पवित्र, पावन, पूत, पुण्य । * मेधनीयं मेध्यम्, मेधायां साधुवा, मेघ भवमिति वा । मेनकाप्राणेश-५ -१०२७-दिभासय. द्र० अद्रिराजशब्दः । * मेनकायाः प्राणेशो वल्लभो मेनकाप्राणेशः । Jain Education International मेनाजा - स्त्री - २०४ - पावती. द्र० अद्रिजाशब्दः । * मेनाऽद्रिभ्यां जाता मेनाद्रिजा, मेनाजा, अद्रिजा । मेरक-५-६९९ - त्रीग्न प्रतिवासुदेव. * मां लक्ष्मीमीरयति मेरकः । मेरु- ५ - १०३१-३ पर्वत. द्र० कणिकाचलशब्दः । मेह * मिनोति क्षिपत्युच्चत्वाज्ज्योतीपाति “चिनीपी -" ।। (उणा -८०६ ) || इति रुः | मेरुपृष्ठ - ५ - ८७ (शे. 3 ) - स्वर्ग. द्र० ऊर्ध्व लोकशब्दः । मेद्रिकणिका - स्त्री- ९३८ - (शे. १५७)- 'वी. द्र० अचलाशब्दः । मेलक -५ - १५०८ - भगव, संयोग. 1] सङ्ग, सङ्गम । * ' मिलत् श्लेषण' मेलनं मेला के मलकः । मेला - स्त्री - ४८४ (शि. - ३६ ) - मसी, साडी. द्र० मलिनाम्बुशब्दः | मेष - ५ - ११६ -२ राशि पैड पहुंसी राशि. मेप-५ - १२७६- बेटो. द्र० अविशब्दः । * मीनाति हिनस्ति मेपः, पुंक्लीचलिङ्गः " कृतमी - " ।। ( उणा - ५४० ) ॥ इति पः, मिपति स्पर्धते वा । मेषश्रृङ्ग-पु-११९७ - वनस्पतिन्य स्थावर विप द्र० अकोलसारशब्दः । ० अविलाशब्दः । * मिषति मेषी । मेह - ५ - ६३३- मृत्र, पेशाम मल पश्रृङ्गाकारत्वात् मश्रृङ्गः, यद् वाच स्पतिः- मेपङ्गत्वविथुङगाकृतिः । मेषी - स्त्री - १२७७-बेटी. For Private & Personal Use Only मूत्र, बस्तिमल, प्रस्राव, नृजल, स्रव । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy