SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मेघनादनुलासक * मैत्रस्येव नादोऽस्माद् मेवनादः । मेघनादानुलासक-५- १३२०- (शे. १८४) - भोर. द्र० केकिनशब्दः । मेघनामन् - d. - १९९३-मोथ कुरुविन्द, मुस्ता, [ मुस्तक शि. १०८ ] | * वस्य नामाऽस्य मेघनामा संवपर्यायः, अम्बुधरत्वात् । मेघपुष्प नं. १०६९ - पाणी. ८० अपशब्दः । * मेघानां पुत्रं प्रसवो मेघपुष्पम् । मेघमाला - स्त्री - १६५ - मेघनी-श्रेणी. ४२. [] कादम्बिनी [कालिका शि. १३ ] । * मेघमाला पङ्क्तिः । (मेघवर्त्मन) - ५ - १६३ - श्रमश. द्र० अनवशब्दः । मेवारि -५ - ११०७ (शे. 193 ) - वायु, पवन. ० अनिशब्दः । मेवास्थिमिजिका स्त्री - १६६ - (१. २८) पाएगीना द्र० करकशब्दः । मेचक--५- १३२०-मोरना पीछाने चंद्र यां. | चन्द्रक | * मंचको मिश्रवर्णत्वात्; यत् कात्यः'बर्हिकण्टसमं वर्ण मेचकं ब्रुवते बुधाः' इति । मेचक-५-१३९७- श्याम वर्ण. द्र० असितशब्दः । ? * मचते मिश्रीभवति मेचक: पुंक्लीबलिङ्गः कीचक - " ।। (उणा - ३३) । इत्य के निपात्यते, "मेचकः शिखिकण्ठाभः" इति दुर्गाः । ५७० मेचक-५- ६०३ ( शे. १२९) - स्तननु मुख. द्र० चूचुकशब्दः । मेढ़-५-६१० - सिंग, (५३ष चिह्न). द्र० कामलताशब्दः । * गेहयनेन गेद्र:, पुक्ली बलिङ: “नीदा--" Jain Education International ||५|२८८ || इति ऋट् । (मेण्ट ) -५ - १२७६ - बेटी. द्र० अविशब्दः । मेण्ठक - ५ - १२७६ - ग्रेटो ० अविशब्दः | * मेहति मेष्टः प्रपोदरादित्वात् । मेवार्थ -५-३० -५ भदावीरना छाणाघर. अभिधानव्युत्पत्ति * मां लक्ष्मी इतः प्राप्तः गतः स चासावार्यश्व मेतार्यः । मेथि-पु- स्त्री - ८९४-णा गांधवानु साउछु [] मेथि, खलेवालो | मिथुगु मेथाहिंसयोः, मेथते हिनस्ति मेथिः, " किलिपिलि" - ।। (उणा - ६०८ ) ।। इति इः, पुस्त्रीलिङ्गः । मेद - ५- ६१९-२२मी. मेदक -- ९०४ - महिरानो अध्व, मधुनो नायलो लाग. M [] मद्यपङ्क, जगल । * मे स्निद्यत्यनेन मेदकः, "नाम्नि पुंसि च" || ५|३|१२१|| इति णकः । मेदस्- नं.-६१९- शरीरनी सात धातु पैडी योथी धातु. मेस - 1. - ६२४ - मेह, य२श्री. द्र० अस्थिकृदशब्दः । * मेद्यते स्निद्यते मेदः, क्लीयलिङ्गः "अस्" || ( उणा -९५२) ॥ इत्यम् । मेदस्कृत्-५- ६२३-मांस. द्र० आमिपशब्दः । * मेदः करोति गेदस्कृत् । मेदस्तेजस् - स्त्री - ६२५ -ाउनु द्र० अस्थिशब्दः । * मेदसस्तेजो मेदस्तेजः । मेदिनी स्त्री- ९३७- पृथ्वी. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy