SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ मेह * मेहत्यनेन मेहः । मेह-५-४७० (शि, ३४) - प्रमेह, परमीओ. D प्रमेह, बहुमूत्रता । मेहन- न. - ६१० - सिंग, पु३षयिल. द्र० कामलताशब्दः । * मेहत्यनेन मेहनम् । मैत्र- पुं- ८१३ - श्राह्मगु ३० अग्रजशब्दः । * मित्रो देवताऽस्य मैत्रः । मैत्रावरुण - ५ - ८४६ - वामी द्र० कविशब्दः । * मित्रावरुणयोरयं मैत्रावरुणः । मैत्रावरुणि-५- १२३ - अगस्त्य ऋषि. ३० अगस्तिशब्दः | * मैत्रावरुणयोरुवंशी दर्शनादेवः कुम्भे पतितमिति हि प्रसिद्धिः । मैत्रश्च वरुणश्र मैत्रावरुणी ‘“बंदसहश्रुतावायुदेवतानाम्” ||३|२|४१ ॥ इति पूर्वपदस्यत्वं तयोरपत्यं मैत्रावरुणिः, ऋषित्वादिस् । मैत्रावरुणि-५ - ८४६ (शि. ७४) -वामी ऋषि. द्र० कविशब्दः । ऋषि मंत्री - स्त्री - ११३-अनुराधा नक्षत्र. [ अनुराधा [ अनूराधा, शि. १०] । * मित्रो देवताऽस्या मैत्री । ५७२ मैत्री - स्त्री- ७३१ - मित्रता आणि घा द्र० अजर्यशब्दः । * मित्रस्य भावः कर्म वा मैत्र्य "पतिराजान्त"||७/१२६०|| इति यणू, टित्वाद्ड्यां मैत्री । मैथिली - स्त्री - ७०३--सीता, नः पुत्री. [] वैदेही, सीता, जानकी, धरणीसुता । * मिथिलायां भवा मैथिली । Jain Education International मैथुन - न.- ५३८ - [भीडा, विषय सेवन. द्र० कामकेलिशब्दः । * मिथुनस्य स्त्रीपुंसयोः कर्म मैथुनं, युवादित्वादण | मैथुनिन -५ - १३२८ (शे. १७४ ) - सारस पक्षी. अभिधान व्युत्पत्ति द्र० कुरङ्करशब्दः । मैनाक- ५-१०२८- हिमालयन! पुत्र, (पर्वत). [] हिरण्यनाभ, सुनाभ | * मेनकाय अपत्यं मैनाकः, पृषोदरादित्वात् । मैनाकस्वसृ-स्त्री- २०४ - पार्वती. द्र० अद्रिजाशब्दः । * मैनाकस्य स्वसा मैनाकस्वसा, हिमाद्रीपुत्री वात् । मैन्द-पु- २२० - विषणुन शत्रु * मया लक्ष्म्या इन्दति मेन्दः प्रज्ञाद्यणि मैन्दः । (मैन्दमदन) - ५ - २२१ - विष्णु, नारायागु • अच्युतशब्दः । मरेय-५-९०४-महिरा. [] शीधु, आसव | * मीरायां देशे भवो गौड्याः सुराया विशेषो मैरेयः, नद्यादित्वादेयण् मीरे समुद्रे भव इति वा । मोक्ष - ५ - ७५ - मोक्ष, सर्व मनो दाय द्र० अक्षरशब्दः । 1 मुच्यते सर्वकर्मभिरत्रेति मोक्षः । मोक्षोपाय - ५-७७ - ज्ञान-दर्शनयारित्र उपयोग. योग । * मोक्षस्योपायः कारणम् । मोघ- न.- १५१६- निष्ण, व्यर्थ. [] वन्ध्य, अफल, मुधा, ( बन्ध्य ) । * मुह्यति अस्मिन् मोघम् न्यङक्वादित्वाद् घत्वम् । 'मोघा' - स्त्री- १९४४ - डांडय. द्र० काचस्थालीशब्दः । मोचक - - - ११३४--स२गवा. द्र० अक्षीवशब्दः । * मुञ्चति गन्धं मोचकः । मोचा - ११३६-४णा. द्र० कदलीशब्दः । * मुञ्चति मोचा । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy