SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः धक | या मृगवधाजीविन् * मृगान् यति मृगयुः, "पीमृगमित्र - " ॥ नारुपाटामाथी अस ( उणा - ७४१) इति किदुः । मृगरोमज - 1. - ६७० - वस्त्र. 3 [] राङ्कव । *मृग जातं मृगरोमनम | (मृगलाञ्छन ) ५-१०५ यन्द्रमा. ० अहिग्जशब्दः | मृगवधाजीविन् -- ९२७ - शिक्षरी, पाश्या. व्याध, लुब्धक, मृगयु । *मृगवेनाऽऽजीवति मृगवधाजीवी । मृगशिरस- १. १०९ - मृगशिर नक्षत्र. मृगशीर्ष, मार्ग, चान्द्रमस, भृग । * मृगशिरः खे ताराणां तथावस्थानात् पुं क्लीवलिड्गोऽयम्, यद् वाचस्पतिः - सौम्यं मृगशिरोऽस्त्रियाम् । मृगशीर्ष --- न.- १०९ - मृगशिर नक्षत्र. मृगशिरस, मार्ग, चान्द्रमस, मृग । * मृगस्येव शीपमस्य मृगशीर्षम् । मृगाक्षी - स्त्री - ५०६ - भृगना वाणी स्त्री. ५६७ Jain Education International गां * मृगाक्षिणीव अक्षिणी अस्या मृगाक्षी, उष्ट्रमुखा -- दित्वादुपमानवाच्यक्षिशब्दस्य बहुव्रीहौ लोपः अत्र मृगाक्षिलक्षणेनोपमानेनाक्षिलक्षणमगं विशेषितम् । मृगादन -५ - १२८५ - नानो वाघ, रण (चित्तो). तरक्षु । * मृगानत्ति मृगादनः । मृगारि - ५ - १२८४ - सिद्ध ८० इभारिशब्दः । * मृगाणामरिः मृगारिः । 'मृगाशन' - ५- १२८४ - सिंह. द्र० इभारिशब्दः । . मृगित - १.-१४९१ -- शोधेलु मार्गित अन्विष्ट, गवेपित, अन्वेषित । मृतप मृगण अप' मुख्यने मृगितम् । मृगेन्द्रासन - न - ६१-या अशमां સ્ફટિકમય સિહાસન–હોય તે તીથ કર ને ૩૪ પૈકી ૧૮ મે। અતિશય. पादपीठेन सह मृगेन्द्रासनं सिंहासनमुज्ज्वलं निर्मलमाकाशस्फटिकमयत्वादिति तृतीयः । मृजा- स्त्री -६३६-साई ४२५. माष्टि', मार्जना | *भिदाद्यङ्गि मृजा । मृड -५-१९७-२४२. द्र० अट्टहासिन्शब्दः । *मृति मुखयति मृडः | मृडानी - स्त्री- २०३ - पार्वती. द्र० अद्विजाशब्दः । *स्य भार्या गुडानी | मृणालनं.-१९६५ - [भवनी नाव. द्र० तन्तुलशब्दः । *'मृणत् हिंसायां मृण्यतेऽद्यते मृणाल त्रिलिङ्गः " कुलिपिलि - " ॥ ( उणा - ४७६ ) इति किदालः, मृदमालीयते वा || "क्वचित् ||५|१|१७१ ॥ इति पोदरादित्वात् साधुः । मृणालिनी - स्त्री- १९६० - ४भसनो वेलो. द्र नलिनीशब्दः । *मृणालमस्त्यस्यां मृणालिनी । मृत - ५ - ३७४-म पाओ, भरे.. द्र० उपगतशब्दः । * म्रियते स्म मृतः । मृत - न.-८६६ - मांगवाथी भणेसु. याचित | *मृतं निर्जीव मित्र । मृतक नं.-५६५ भउहु सेवर. | कुणप शव | (मृतप) ५ ९३३ -थंडाल ( २मशाननुं ५२ना२). ॐ० अन्नावसायिनशब्दः । For Private & Personal Use Only કામ www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy