SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ मृतस्नान मृतस्नान नं.-३७५- भानु स्नान. अपस्नान | *मृते स्नानं मृतस्नानम् । मृतस्वमोक्तृ - ५ - ७७३- भारपाश (पुत्री યના ધન લેવાના પારંપરિક રિવાજને છેડી દેનાર.) ० कुमारपालशब्दः । अमृतस्य स्वं मृतस्वं निर्वीराद्रविणं तद मुञ्चति न गृह्णाति मृतस्वमोक्ता | मृति - स्त्री- ३२३- मृत्यु, भरण. ८० अत्ययशब्दः । * मरणं मृतिः । मृत्तिका - स्त्री - ९४०-भाटी. मृद् । * मृदेव मृत्तिका, "मृदस्तिकः” ।।२।१७१ || इति स्वार्थे तिकः । ( मृत्तिका) - स्त्री - १०५६-६८४८१. ० आदकीयः । मृत्यु- ५ - १८४-भशन, ० अन्तकशब्दः । * म्रियतेऽनेन मृत्युः पुंसि " मुस्त्युकू" ।। (उणा८०५ ) || इति त्युक | मृत्यु - पु त्री - ३२३- मृत्यु. द्र० अत्ययशब्दः | * मरणं मृत्युः स्त्रीपुं सङ्गिः । मृत्युञ्जय-५ - १९६-२४२. ० अहासिन्शब्दः । * मृत्युं जयति मृत्युज्जयः ||५|१|११२ ॥ इत्यादिना संज्ञायां खः । मृत्सा - स्त्री - ९४०-सारी भाटी [] मृत्स्ना । * मृदेव मृत्सा मृत्स्ना, "सस्नो प्रस्ने" ॥ १।२।१७२ ॥ इति साधुः । (मृत्सा) - स्त्री - १०५६-३८४डी. ८० आदकीयः । ५६८ Jain Education International मृत्स्ना स्त्री- ९४० - सारी भारी. मृत्सा | इति साधुः । * देव मृत्सा मृत्स्ना "सस्नौ प्रशस्ते" ||७१२/१७२ ॥ (मृत्स्ना ) - स्त्री - १०५६-ईटडी. द्र० आढकी शब्दः । मृद्- स्त्री- ९४०-भाटी. अभिधान व्युत्पत्ति मृत्तिका । * मृते मृत कुधादित्वात् क्विप । (मृद) - स्त्री - १०५६-३८४डी. द्र० आढकीशब्दः । मृदङकुर -५ - १३४१ - हारीत पक्षी. 5 हारीत, 'हारित' । मृदमकुरयति मृदङ्कुरः । मृग-५ - २९३- मृग, नरवा मुरज । * मृद् अङ्गमस्य मृदङ्गः सूयत इति वा “विडिविलि" - ॥ ( उणा - १०१) ॥ इत्यङ्गकः । मृदाहया स्त्री- १०५६-÷टडी. ८० आढकीशब्दः | * मृद आयोऽस्या मृदाहया । मृदु-५ - १३८७- अभक्ष [] कोमल, मृदुल, सोमाल, सुकुमार, अकर्कश । * मृते मृदुः "प्रकापि - " ॥ उणा - ७२९॥ इति किदुः । मृदुच्छद-५-१९४४ - लोनपत्र वृक्ष. ८० बहुत्वक्कशब्द: । * मृदूनिच्छदान्यस्य मृदुच्छदः । 'मृदुत्वच'- ५-११४४- लो/पत्र वृक्ष. ८० बहुत्वन्नकशब्दः । मृदुपाठक -५ -- १३४५. १८७ ) - भगरमच्छ, 1) पाठीन चित्रवल्लिक । मृदुल -५ -- १३८७- भस 7 कोमल, सुद, सोमाल, सुकुमार, For Private & Personal Use Only अकर्कश | www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy