SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ मूषक अभिधानव्युत्पत्ति-- *मूलेनाऽऽनाम्यं मूल्यं "हृद्यपद्य-" ||७१।१२।।मृगतृष्णा-स्त्री-१०१-अपाना , इति यः । मराचिका, (मरुमरीचिका) । मूषक-५-१३००-४२. *मृगाणां तृष्णाऽस्यां मृगतृष्णा । द्र० आखुशब्दः । मृगदंश---१२८०-त. *भूषति मूषकः । द्र. अस्थिभुशब्दः । मषा-(स्त्री)-९०८--धातु वानी al, मा. *मृगान् दशति मृगदंशः । तेजसावर्तनी । 'मृगहष्टि'-पु-१२८५-१९. भूयते भूषा "सुपूसू-" ॥(उणा-५४२)।। द्र० इभारिशब्दः । इति कित् पः । 'मृगद्विष'-.-.-१२८५-सि... मूपातुत्थ-.-१०५२-मारयुथु, ना३ २it. द्र० इभारिशब्दः। कांस्यनील, हेमतार, वित्त-नक । मृगधूर्तक--१२९०--शिया, *भूषायां तुत्थं मूषातुत्थम् । द्र० कोट्टनशब्दः । मृषिक-पु-१३००-४२. *मृगान् धूर्वति मृगधूतः "शीरी-" ॥(उणाद्र० आखुशब्दः । २०१)॥ इति कित् तः, मृगेपु धूत इति वा । * मुष्णाति गृह मंषिकः पुंकलीबालङ्गः “भुपद्रीय मृगनाभित्री-६४४-४२तूरी. (उणा ४३) इतीकः । [मृगनाभिजा, मृगमद, कस्तुरी, गन्धधूली । (मूषिकरथ)-५-२०७-गणेश, विनाय. ** मृगनाभिजन्यत्वादू-मृगनाभिः, स्त्रीलिङ्गः । द्र० आखुगशब्दः । मृगनाभिजा-स्त्री-६४३-४२४२री. मूषित-न.-१४८३-न्यारा द्र० कस्तूरीशब्दः । मुषित । मृगनाभेर्जाता मृगनाभिजा । * मूष स्तंय' भूप्यते स्म भूषितम् । मृगपति-पु-१२८४-सिद. मृग-.-४८-श्री शांतिनाथ म. jail &२. | द्र० इभारिशब्दः । मृग-धु-१०९-भृगशिश्नक्षत्र. *भृगाणां पतिः मृगपतिः । भृगशीर्ष, मृगशिर, माग, चान्द्रमस । मृगमद-५-६४४-४२तू२१. *मृगाकारत्वात् मृगः । मृगनाभि, मृगनाभिजा, कस्तूरी, गन्धधूली । मृग---१२१८-हाथानी नति. *मृगस्य मदो मृगमदः । मृगो मृग इव हीनसत्त्वत्वात् । मृगया-स्त्री-७३८-शि२ (सात व्यसनमा पहेस मृग---१२९३-६२. व्यसन). द्र० कुरङ्गशब्दः । *मृगया पापद्धिः । *मृग्यते व्याधैमृगः । मृगया-स्त्री-९२७-शि४२. (मृगकुल)--.--१४१३-भूगनास हाय. पापाद्ध, आखेट, मृगव्य, आच्छादन । मृगजालिका-स्त्री-९२८ -- ९२९४ने ५४३वानी 11. *मृग्यन्त प्राणिनोऽस्यां मृगया "मृगयेच्छा-" || वागुरा । इति साधुः । *मृगाणां ग्रहणाय जालं मृगजालिका । मृगयु-१-९२७- शिश, पारवी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy