SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ भारित अभिधानव्युत्पत्तिव्याघ्राट । । भर्भरी-स्त्री-२२६-(शे. ७८) सक्षमी. * भरन्तो वाजाः पक्षा अस्य भरद्वाजः । द्र० आराशब्दः । भरित-न.-१४७३-५, मरे. भर्मण्या-स्त्री- ३३६-५॥२, भरी. द्र० आचितशब्दः । द्र० कर्मण्याशब्दः । * भरः संजातोऽस्य भरित तारकादित्वादितः । * भर्मणि साधु भमण्या । भरुज-धु-१२९०-शिया. भमन्-.-३३६-५॥२, भरी. ट्र. क्रोष्शब्दः । द्र० कमण्याशब्दः । * बिभर्ति भरुजः ‘उटजादयः” (उणा--१३४) * भ्रियतेऽनेन भम' 'मन्'-(उणा-९११) इति निपात्यते । इति मन् । भरुज-धु-४०१-(शे. ९९)-योमानी धा. भर्मन्-.--१८४४-सोनु. द्र० अक्षतशब्दः । द्र० अर्जुनशब्दः । भरूटक-1-४१२-4निमां पातुं मांस. * भ्रियते भम, क्लीबलिङ्गः 'मन्'- (उणा- भटित्र, भूति । ९११) इति मन् । * बिभर्ति बल भरूटकम "कोचपेचक-" भल्ल-पु.-७८०-मागन मेह (उणा-३३) इत्यके निपात्यते । भल्लह-धु-१२८०-(शे. १८२) तरे।. द्र. अस्थिमुखशब्दः । भर्ग-पु-१९५--२४२. द्र० अहासिन्शब्दः । भल्लुक-धु-१२८९-२७. * बिभति शक्ति भर्ग: “गम्यमि” (उणा द्र० अच्छभल्लशब्दः । * भल्लते भल्लुकः 'मिवमि'-(उणा-५१) ९२) इति गः, भृज्ज्यन्तेऽनेनकामकालादयो वा । इत्युक । भर्तृ---(प.)-धाय वायथा ! १५६ भल्लक-५-१२८९-री St. भूलता. द्र० अच्छभल्लशब्दः । भतृ--३५९-स्वामी. * भल्लते हिनस्ति भल्लूकः 'कणिभल्लेीर्घश्च वा'-(उणा-६०) इति ऊके साधु । द्र० अधिपशब्दः । * बिभर्ति पुष्णाति भर्ता। भव---१९८-७२. द्र. अहहासिन्शब्दः । भतृ-धु-५१६-पति, २वामी. * भवत्यस्माद् रजोगुणापन्नाद् विश्वमिति भवः, ...द्र० धवशब्दः । औणादिकः अः। * बिभर्ति प्रियां भर्ता । भवतु-अ.-१५२८-मस, सयु. भर्तृदारक-पु-३३२ २२४ भा२, युव२०७४ (नाट 0 कृतं, अलं, अस्तु. किम् । उनी साषामां). * कृत, भवतु, अस्तु च त्रयः त्याद्यन्तप्रति० युवराज, कुमार । रूपका: अन्यथाः । * भर्तु रिको भर्तृ दारकः । भवन-'--.-९९०-३२. भर्तृदारिका-स्त्री-३३३-२०१3-4 (टनी द्र० अगारशब्दः । भाषामा). * भवत्यस्मिन् भवन पुक्लीबलिङ्गः । * नृपतेदुहिता भतृ'दारिका । भवनाधीश-५ (५. प.) ९०-१९२४मा कोरेश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy