SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः भरद्वाज द्र० कल्याणशब्दः । भरटक-धु-३३६-(शे. ९१)-पूजयवाय नाम भपति-धु-१०४-यन्द्र પછી જોડવા ગ્ય શબ્દ છે द्र. अत्रिग्जशब्दः । द्र० देवशब्दः । * भानां पतिः भपतिः । भरण--.-३६२-५गार, भरी. भम्भासार-धु-७१२-श्रेशि २२०न. द्र० कर्मण्याशब्दः । 0 श्रेणिक । ___ * भ्रियतेऽनेन भरणम् । * भम्भा जयठक्कैव सारमस्य भम्भासोरः । । भरणी-२त्री-१०८-१२९ नक्षत्र, भय-न.-६०-२वयः ५२यानो लय २ याय [] यमदेवता । ते-तीय रनो १५ भो अतिशय. * बिभर्ति भरणी "ऋह"- (उणा-६३८) * स्वराष्ट्रात् परराष्ट्राच्च भयं न स्यादित्येका इत्यादिना अणिः। दशः । भरणीभू-घु-१२१-रा. भय-न.-३०१-मय-भयान २सना स्थायीभाव. द्र० तमसूशब्दः । द्र० आतङ्कशब्दः । * भरण्यां भवति भरणीभूः । * भीतिर्मय वैकलव्यं “वर्षादयः क्लीबे" ।।५।३।२९॥ इति अल् । भरत-घु-३२८-12. भयङ्कर-न.-३०२-भयान. ट्र० कृशाश्विनशब्दः । द्र० घोरशब्दः । * तां तां भूमिकां बिभर्ति भरतः “दृपृभूमृशी"-- भयं करोतीति भयङ्कर' "मेधातिभयाभयात | ॥ (उणा-२०७) ॥ इति अतः, भरतापत्यत्वाद वा । खः" ॥५।११०६।। इति खः । भरत-पु-६९२-मरत (प्रथम यवती'). भयद्रुत-धु-३६६-मयथा पारित. 0 आर्षभि । - कान्दिशीक । * बिभर्ति षट्खण्ड भरतक्षेत्र भरतः, 'दृपृभ'* भयेन द्रुतः पलायितो भयद्रुतः । (उणा-२०७) इत्यतः । भयानक-यु-२९४-मयान २स, नव २ ॥ भरत-.-७०२-मरत (हुश्यन्तनो पुत्र.) छछी २स. द्र० दौष्यन्तिशब्दः । * बिभ्यत्यस्माद् भयानको व्याघ्रादिः, तद् * बिभर्ति पृथ्वी भरतः । धेतुकत्वात् तु रसः “शीभीराजेश्चानकः” “(उणा भरत-पु-९४६-पांय मरतक्षेत्र. ७१)" इत्यानकः । * बिभ्रति धर्म भरतानि पञ्च, एकं जम्बूद्वीपे, भयानक-न.-३०२-भय ४२. द्र० घोरशब्दः । द्वेधातकीखण्डे, द्वे च पुस्करवरद्वीपाधे' इति । * बिभ्यत्यस्माद् भयानकम् । भरतपुत्रक-पु-३२८-नट. भयावह-न.-३०३-भय ४२. द्र० कृशाश्विनशब्दः । द्र० घोरशब्दः । *भरतस्य पुत्रको भरतपुत्रकः । . * भयमावहति भयावहम् , 'लिहादित्वादच' । भर-पु-१५०६-पतिशय, वायु. भरथ-घु-११००-(शे. १७१)-अनि. द्र० अतिमर्यादशब्दः । द्र० अग्निशब्दः । * भरः । भरद्वाज-पु-१३४०-भा२६४ पक्षी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy