SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ભવનપતિ, - रत्नाप्रभाया मध्ये भवन्तीति भवनानि आवासाः तेषामधीशा भवनाऽधीशाः भवानी-स्त्री-२०४-पावती. ट्र० अद्रिजाशब्दः । * भवस्य भार्या भवानी । भवानीगुरु-पु-१०२७-हिमाश्य पत. द्र. अद्रिराशब्दः । * भवान्या गौर्या गुरुः पिता भवानीगुरुः । भषान्तकृत्-५-२१२-यमा. द्र० अजशब्दः । * भवान्त करोति भवान्तकृत् । भविक-न-८३-८या!. द्र० कल्याणशब्दः । भवोऽस्त्यस्य भविकम् । भवितृ-धु-३८९-९१५-यना२. [1 भविष्णु, भूष्णु । * भवतीति भविता । भविन्-पु-१३६६-संसारी ७. द्र० असुमत्शब्दः । ___ * भवोऽस्त्यस्य भवी संसारी । भविष्णु-५-३८९-4-1 थनार (सारा भविष्य सिवाणा). 0 भूष्णु, भविट। * भवतीत्येवं शीलो भविष्णुः; इष्णुः । भव्य-1.-८६-(शे. २) ४क्ष्या. द्र० कल्याणशब्दः । भषक-:-१२८०-शि. 113)तरे।. द्र० अस्थिभुजशब्दः । भषण-पु-१२७९-दूत।. द्र० अस्थिभुजशब्दः । * भषति कुत्सित वास्यते भषणः । भषकोऽपि । भषण-1.-१४०७-इतरानु मस. 0 बुक्कन । * 'भष भत्स ने'-भष्यते भषणम् । भागीरथ भसल --१२१२-(शि. 10८) लभरे।. द्र० अलिशब्दः । भसित-न.-८२८-साडी, सरम. भूति, क्षार, रक्षा, भस्मन । * बभस्ति वह्निना भसितम् । भस्त्रा-स्त्री-९०८-घमण. 0 चम सेविका, (चर्म प्रसेवक) । * भसं जुहोत्यादी स्मरन्ति, बभस्त्यनया वह्निर्भना लोहधमनी, 'हुयामा'-(उगा-४५१) इति त्रः । भा--स्त्री-१०-९ि२९. द्र० अंशुशब्दः । ॐ भासते भाः पुक्लीबलिङ्गः। भाग-पु-१४३४--भाग, हिस्सो. [] अंश, वण्ट, 'वष्टक' । * भज्यते भागः । भागधेय-धु-७४५-४२, भडेसूस. बलि, कर । * भज्यते भागोंऽशः स एव भागधेयः स्त्रीपुसलिङ्गः “नामरूपभागा"-७२।१५८॥ इति स्वार्थे 'धेयः, 'राजग्राह्य षड़भागादिर्भागः' 'प्रत्येक स्थावरजङ्गमाद हिरण्यादानं करः' नियोग्यम्पजीच्या बलिरित्यवान्तरभेदोऽर्थशास्त्रोक्तोऽत्र नाश्रितः । भागधेय-पु-१३७९-भाय, नसीम. 0 नियत, विधि, देव. भाग्य, दिष्ट । * भाग एव भागधेयं “नानारूपभागाद्वयः"1७।२।१५८॥ भागिनेय-धु-५४३ - माशे. 0 स्वस्त्रीय, जामेय, कुतप । * भगिन्या अपत्य भागिनेयः “ड्याप्त्यूङः" ।६।११७०।। इत्येयण । भागीरथ-त्री-१०८१-गानही. ट्र० ऋषिकुल्याशब्दः । * भगीरथस्येयं भागीरथी भगीरथन मागे'sव. तारितत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy