SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ भट्टिनी ५१४ भहिनी-स्त्री-३३४-५२il सिवायनी शशी (नाटनी भाषामां). * अकृताभिषेका राज्ञी भट्टिनी, पद्मावत्यादिः । भणित-न.-२४१-(शे. ८२)-वाली, वयन. द्र० भाषितशब्दः । भण्डिवाह-पु-९२३-(शे. १५६)-6म. द्र० अन्तावसायिन्शब्दः । भदन्त-धु-३३५-सौगत, निय-2-4मेरे मुनि (नाटनी लाषाभां). भद्र-न.-८६-३च्याय द्र. कल्याणशब्दः । ** भन्दते भद्र “भन्देर्वा" (उणा-३९१) इति रो नलुक च, भन्द्रमपि । भद्र-पु-६९८- त्रीसहेव. * भद्रयुक्तत्वाद् भद्रः । भद्र-धु-१२१८-हाथानी या२ गति से जति. * भद्रः सर्वलक्षणकल्याणत्वात् । भद्र-धु-१२५७-५६. ट्र० अनडुहशब्दः । * भन्दते भद्रः । (भद्र)--५६-मावतीयोपीसी मां २४ मां तीर्थ ४२. " भद्रकृत् , [भद्रकर शि. ५] । भद्रकपिल-धु-२१९-(शे. ७०)-वि. द्र० अच्युतशब्दः । । भद्रकर-पु-५६-(शि. ५)-पावती योपासीमा २४ मा तीथ ४२. 0 भद्रकृत् , (भद्र)। भद्रकाली-भी-२०५-(श. ४३)-पाती. द्र० अद्रिजाशब्दः । अभिधामव्युत्पत्ति भद्रकुम्भ-.-७१८--पाणी या मरेको ४६०. 0 पूर्णकुम्भ । * भद्रार्थ, भद्रार्थो वा कुम्भो भद्रकुम्भः । भद्रकृत-५-५६--यावतीयोपीसी म २४ मां तीथ ४२. O (भद्र), [भद्रकर शि. ५] । * भद्रं करोति भद्रकृत् । (भद्रगुप्त)-'-३४-६॥ ६शपूर्वी पै. मामा शपूवी. भद्रचलन-पु-२२५-(शे. ७७)-नव. द्र० अच्युताग्रजशब्दः। भद्रपणी-स्त्री-११४३-सीव नुवृक्ष. द्र० काश्मरीशब्दः । * भद्राणि पनि अस्या भद्रर्पणी । भद्रबाहु-५-३४-७ श्रुतवली ही पायमा श्रुत सी. ___* भद्रौ बाहू अस्य भद्रबाहुः । 'भद्रमुस्तक'-५-११९३-मभोय. - गुन्द्रा । भद्ररेणु-पु-१७७-(शे. ३४)-न्द्र थी. द्र० अर्कसोदरशब्दः । भद्रश्री- ६४१-(शे. १३१)-24न. द्र. गन्धसारशब्दः । भद्राकरण-.-९२३-गमत. - मुण्डन, वपन, परिवापण, क्षौर । * भद्राक्रियते भद्राकरणम् , “भद्रभदाद् वपने" ॥७।२।१४४।। इति ढान् । भद्राङ्ग-यु-२२५-(शे. ७७) सहेव. द्र० अच्युताग्रजशब्दः । भद्रासन-न.-७१६-शन योग्य यांहानं સિંહાસન. -नृपासन। * भद्रस्यासन भद्र रुप्यादिमयं वा आसनं भद्रासनम् । भन्द्र-न.-८६-(शि. ५)-हयाण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy