SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः भट्टारक भगनेत्रान्त्रक-पु-२००-(शे. ४२) श४२. द्र० अहहासिनशब्दः । भगन्दर-पु-४७१-गुहा पासे छिद्र-यवाना એક રોગ. ___* भग दारयति भगन्दरः “पुरन्दरभगन्दरौ'' ॥५॥१।११४।। इति खे साधुः । भगवत्-५-२४-तीय ४२, म२ि९'त. द्र० अधीश्वरशब्दः । * भगो जगदैश्वर्य ज्ञानं वास्त्यस्य भगवान् अतिशायने मनुः। भगवत-धु-३३६- य. - पूज्य, तत्रभवत् , अत्रभवत् । * भगो ज्ञानमस्यास्ति भगवान् । भगवत्-५-२३५-(शे. ८१)-मुध, सुगत. द्र० अद्वयशब्दः । भगवत्यङ्ग-न.-२४३-७॥२ 24 : पायभु भग. 0 [व्याख्याप्रज्ञप्ति, विवाहप्रज्ञप्ति शि. १६] * भगवतीति पूजाऽभिधानं व्याख्याप्रज्ञप्ते पञ्चमाङ्गस्य, सा चासौ अङ्ग च भगवत्यङ्गम् । भगिनी-स्त्री-५५३-मन. - जामि, स्वसू । * भगः कल्याणमस्त्यस्या भगिनी । भग्न-पु-८०५-७।२सो. 0 पराभूत, परिभूत, अभिभूत, जित, पराजित । ____* भज्यते स्म भग्नः । भग्नविषाणक-पु-१२५९-माता शी गावाला मण. - कूट। * भग्नं विषाणमस्य भग्नविषाणकः । भग-धु-१०७५-पाणीना माल, त२०1. 0 तरङ्ग, वीचि, ऊमि, उत्कलिका । * भज्यते वायुना भङ्गः । भङ्गा -स्त्री-११७९-शण, मग शण, मातुलानी । * भज्यन्ते भङ्गाः। भडगुर---.-१४५७-१, ig. द्र० अरालशब्दः। * मज्यते इत्येवशील भङगुरम् , “भञ्जिमासिमिदो धुरः” ॥५।२१७४।। भनय--.-९६७-शानु मेत२. भाङ्गीन । * भङ्गानां क्षेत्र भङ्गय “वोमाभग" ॥७॥ ८३॥ इति यः, पक्षे ईनजि भाङ्गीनम् । भजमान-न.-७४३--योग्य, व्यापी. द्र० अभिनीतशब्दः । * भजते भजमानम् । भट-पु-७६३-सुलट, वैयो. - योदध, योध । * भटन्ति धारयन्ति शस्त्राणि भटः । भट-.-९३४-३२७नी मे नति. * भटन्ति भटाः । भटित्र-न.-४१२-मन मां पातु मांस. भूति, भरुट्टक । * भटत्यनेन भटित्रम् , “बन्धिवहि-" (उणा४५९) इति त्रः। भद्र---३३६-(शे. ९१)-पूयवाय नाम पछी જોડવા યોગ્ય શબ્દ. द्र० देवशब्दः । भट्टारक-पु-३३३-सल. 1 देव । * भटति भट्टारः “द्वारश्रृङ्गार"- (उणा-४११) इत्यादि शब्दादारान्तः साधुः, स्वाथे के भट्टारकः । भट्टारक-पु-३३६-५०४५ वाय: नाम पछी જોડવા યોગ્ય શબ્દ. द्र० देवशब्दः । * यथा अहेदभट्टारकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy