SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणी अभिधानव्युत्पत्तिब्राह्मी-स्त्री-२४१-२२२वती देवी, वाशी. द्र. गिर्र्शब्दः । * ब्रह्मण इयं ब्राह्मी, तस्येदं-॥६।३।१६० इत्य' प्रत्यये "ब्रह्मणः" ॥७१४१५७॥ इत्यन्तस्वरादिलोपः, अतएव शब्दब्रह्मगोऽधिष्ठाव्याः पर्याया एते वचनादयस्त्वधिपठेयाः । - स्थूलशीषिका । * बहेती ब्राह्मणी "चिक्कण-"||-(उणा-१९०) इत्यणे निपात्यते । ब्राह्मणी-स्त्री-१२९९-मोटी गराणा. ] रक्तपुच्छिका । * स्थूला या अञ्जनाधिका तस्यां वहति ब्राह्मणी । ब्राहाण्य--.-१४१९-ब्राह्मणाने। समूह. * ब्राह्मणानां समूहो ब्राह्मण्यम् । ब्राह्मी-स्त्री-१०९-शलिली नक्षत्र. - रोहिणी । * ब्रह्मा देवताऽस्या ब्राह्मो । ब्रामी-सी-२०१-४२नी माता. * ब्रह्मण इयं ब्राही ब्रह्माणीति शेवग्रसिद्धम । । ब्राह्मी-सी-१०४८-पित्तर. 1 राज्ञी, कपिला, ब्रह्मरीति, महेश्वरी । * ब्रह्मण इय ब्राह्मी । ब्रव--.-१४४२--अधम, स . द्र० अणकशब्दः । *व्रते वम् "व्रवः"-11५।११५१॥ इति साधुः। भ-१०७-नक्षत्र, तारा. द्र० ऋक्षशब्दः । * भाति भ "क्वचित्" ॥५॥१॥१७॥ इति डः । भा विद्यतेऽस्येति वा । भक्त-५-३९५-मोन-भात. द्र० अन्धस्शब्दः । * भज्यते भक्तम् । भक्तकार-...७२३-२सोमा. द्र. आरालिकशब्दः । * भक्तं करोति भक्तकारः । भक्तमण्ड-:-३९६-(शे. ९६)-योमाना भड, ઓસામણ. द्र० आचामशब्दः । भक्ति-स्त्री-४९६-सेवा, माहित. द्र० आराधनाशब्दः । * भजनं भक्तिः । भक्षक-पु-३९४-भक्षण ४२ना२, माना२. . ट्र० अमरशब्दः । * भक्षयति भक्षकः । भक्षण-न.-४२३-मोन, पा. द्र० अदनशब्दः। * भक्ष्यते भक्षणम् । भश्यकोर-y-९२१-ह. 0 कान्दविक । * भश्यं खरविशदमभ्यवहार्य करोति भक्ष्यकारः । भग-५-९५-सूय. द्र० अंशुशब्दः । * भज्यते आश्रीयतेऽनेन कृत्वा लोकरालोक इति भगः । “गोचरसञ्चर"- ॥५।३।१३१॥ इत्यादिना घः । भग-धु-न.-६०९-२त्रीनु यिह योनि. द्र० अपत्यपथशब्दः । * भज्यतेऽनेनाऽस्मिन् वा भगः पुक्लीबलिङ्गः "गोचरसंचर"-11५।५।३।१३१॥ इति घः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy