SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ५११ ब्राह्मणी 0 अध्ययन । । ब्रह्मदत्त । * ब्रह्मणे यजनं दानं ब्रह्मयज्ञः । * ब्रह्मणो राज्ञः सूनु हास्नुः । ब्रह्मरात्रि-पु-८५१-याजव४५. ब्रह्माञ्जलि-पु-८३८-३४५६४ ४२ती quते ४२सी0 याज्ञवल्क्य, योगेश, [योगीश शि०७४।। * ब्राँव रात्रिरस्य सदा योगनिद्रापरवशत्वाद् * वेदस्य पाठेऽध्ययनेऽज्जलिः, ब्रह्मणे वेदाय ब्रह्मरात्रिः । अञ्जलिः ब्रह्माञ्जलिः ॥ यदाह-संहत्य हस्तावध्येयं ब्रह्मरीति-पु-१०४८-पित्तम. स हि ब्रह्माञ्जलिः स्मृतः । - ब्राही, राज्ञी, कपिला, महेश्वरी । (ब्रह्माणी)-स्त्री-२०१-२४२नी माता (शति३५). * ब्रह्मणो रीतिबारीतिः । ब्राही । ब्रह्मवर्चस-न.-८३८-२वाध्यायथा उत्पन्न तेस. 10 वृत्ताध्ययनर्द्धि । ब्रह्मावत-पु-९४९-१२२वती मन पदवताना * ब्रह्मणः तपः स्वाध्यायादेवर्चस्तेजो ब्रह्मवच सं મધ્યભાગ. * ब्रह्माणो ब्रह्मणा आवर्तन्तेऽत्र ब्रह्मावत': । "ब्रह्महस्तिराजपल्याद्वच सः"-11७।३।३॥ इत्यत् समासान्तः । ब्रह्मासन--.-८३८--ध्यान सनने योग १२व। ब्रह्मवर्धन-न.-१०४०-diy. भाटेनु सासन. द्र० उदुम्बरशब्दः । ध्यान योगासन । * ब्रह्म वर्धयति पवित्रत्वात् ब्रह्मवधनम् । * ब्रह्मणि परज्योतिष्यालयो ब्रह्मासनं । ब्रह्मवेदि-पु.-९५०-१२क्षत्र ब्राह्म-पु-१६०-यमानो मे महाराजा મધ્યભાગ. * अहोरात्रमित्येव । दैवैहि षष्टयधिकस्त्रिभि* ब्रह्मणो वेदिब्रह्मवेदिः कुरुक्षेत्रे पञ्चानां राम रहोरात्रशदिव्यं वर्ष, तै‘दशभिः सहस्त्रैलौकिकं चतुयु'. हृदानां मध्यप्रदेशः । गम् । तच्च देवानामेकं युग तत् सहस्र ब्रह्मणो दिनं ब्रह्मसम्भव-पु-६९५-६, (मील वासुदेव) भूतानां स्थितिकालः, तावत्येव रात्रिभूतानां प्रलयकालः । 0 द्विपृष्ट । * ब्रह्मणो राज्ञः संभवति ब्रह्मस भवः । ब्राह्म-न...८४०-यामतीथ, सहानुभूण. ब्रह्मा देवताऽस्य ब्राह्म 'देवता'-1६।२११०१।। ब्रह्मसायुज्य--.-८५१-ब्रह्मा इत्यणि "ब्रह्मणः"--||७४।५७|| इत्यन्त्यस्वरादिलोपः । 0 ब्रह्मत्व,ब्रह्मभूय । * 'सहयुक योगोऽस्य सयुक् तस्य भावः सायुज्यम् । ब्राह्मण-धु-८११-थाम, विध. ब्रह्मणा सायुज्य ब्रह्मसायुज्यम् । द्र० अग्रजशब्दः । ब्रह्मस-५-२३०- अभवन पुत्र. * ब्रह्मणोऽपत्यं ब्राह्मणः, "ङसोऽपत्ये"-॥६। ट्र० अनिरुद्धशब्दः । १॥३८॥ इत्यणि 'जातौ'-॥७।४।५८॥ इत्यत्र * ब्रह्म ज्ञानं सूते ब्रह्मसूः । अनपत्य एवेति नियमात् “अचमणोऽमनो-"-७४/ब्रह्मसूत्र--.-८४५-(शि. ७३) ना. ५९। इत्यन्त्यस्वरादिलोपो न भवति, ब्रह्म अणति वा द्र० अवीतशब्दः । पृषोदरादित्वात् । ब्रह्माद्यभेदोपचारात् । ब्रह्मामनु-पु-६९४ अमहत्त, (मारी (ब्राह्मणवर्ग)-पु-१४१३-बामणोनो समुदाय यता) | ब्राह्मणी-२०ी-१२०७-मोटा भायावादी नानी 11. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy