SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ब्रह्मचारिन् ५१० ब्रह्मचारिन्-.-२०८- अति 4. द्र० अग्निभूशब्दः । * ब्रह्म चरतीत्येव शीलो ब्रह्मचारी । (ब्रह्मचारिन् )--८०७-हायर्यमाश्रम-यार આશ્રમ પીકી પહેલે આશ્રમ. ब्रह्मचारिन्-धु-८०८-हायारी, मन पाणी, કાયાથી વિષય સેવનને ત્યાગ કરનાર. [] वर्णिन् । * ब्रह्म वेदाः ब्रह्म तपः, ब्रह्म ज्ञानं च शाश्वत तच्चरत्यर्जयत्यवश्यं ब्रहाचारी । ब्रह्मज-धु-(५.१.)-९३-वैभानि देव. * ब्रह्म ब्रह्मलोकोऽभिधीयते भीमो भीमसेन इति न्यायादिति तत्र जाताः ब्रह्मजाः । ब्रह्मण्य-पु.--१२१-(शे. १६) शनि. द्र० असितशब्दः। ब्रह्मत्व-न.-८४१-यमपाणु, शुशैतन्य २१३५- प्राप्ति. 1 ब्रह्मभूय, ब्रह्मसायुज्य । * ब्रह्मणो ज्ञानस्य भावो-ब्रह्मत्व । ब्रह्मदत्त-धु-६९४-'यमहत्त (१२ मां- यवती). 1 ब्रह्मसूनु । * ब्रह्मा एन देयात् ब्रह्मदत्तः 'तिक्कृतौ नाम्नि' इति । क्तः । ब्रह्मन्-धु-४२-श्री शीतस-यम. शासदेव. वर्धते प्रभावोऽस्मिन्निति ब्रह्मा । ब्रह्मन्-'--.-७४-मोक्ष. द्र. अक्षरशब्दः । * ब्रहति वर्धतेऽस्मिन्नानन्द इति ब्रह्म पु क्लीबलिङ्गः । ब्रह्मन्-न.-८१-प्रलयय', पाय यम ४ी योथे। अभिधानव्युत्पत्ति___ * ब्रह्मेति ब्रहाचय मैथुनत्यागः । ब्रह्मन्-पु-२१२-श्रमा. द्र. अजशब्दः । ॐ बृहन्ति वर्धन्ते चराचराणि भूतान्यत्र ब्रह्मा पुक्लीबलिङ्गः 'बहेनोऽच्च'-(उणा-९१३) इति मन् । ब्रह्मन्- - ९८-(शे. ४) सूर्य'. द्र० अंशुशब्दः । ब्रह्मन् ५-८१३--(शि.-७१)-'या. द्र० अग्रजशब्दः । ब्रह्मनाभ-५-२१९-(शे. ७४) विषY. द्र० अच्युतशब्दः । ब्रह्मपादप-पु-११३६-५साशवृक्ष, ખાખરાનું 13. द्र० किंशुकशब्दः । * ब्रह्मणः पादपः ब्रह्मपादपः । ब्रह्मपुत्र-पु-११९६-स्था१२ विष. द्र० अङ्कोल्लसारशब्दः । * ब्रह्मणो पुत्रो ब्रह्मपुत्रः यद् याज्ञवल्क्यः 'वं विष ! ब्रह्मणः पुत्रः सत्ये धमे व्यवस्थितः । (ब्रह्मपुत्री)-स्त्री-१०८५-स२२वती नही. - सरस्वती । * ब्रह्मणः पुत्री ब्रह्मपुत्री । ब्रह्मबन्धु-धु-८५५-५म यात्मण. ___ * ब्रह्मा वन्धुरेवास्य ब्रह्मबन्धुः । ब्रह्मबिन्दु-(म.व.)-५-८३९-O,वे६ पामते મુખમાંથી નીકળતા જલકણ. * वेदपाठे वक्त्रनिर्गता जलकणाः ब्रह्मणो वेदस्येव बिन्दवो ब्रह्मबिन्दवः । ब्रह्मभूय-न.-८४१-यमया ब्रह्मत्व, ब्रह्मसायुज्य । * ब्रह्मणो भवन ब्रह्मभूय ब्रह्मणैकत्व'-मोक्ष इत्यर्थः, “हत्याभूयभाव"।।५।१।३६॥ इति क्यपि साधुः । ब्रह्मयज्ञ-पु-८२१-वेनु मध्ययन, ब्रह्मज्ञाना. * बहात वचत प्रमाणार यभ. ब्रह्मचर्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy