SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कशः बलाटर- ५ - १९७२ - भग. मुद्ग, प्रथन, लोभ्य, हरित, हरि । * बलमटति बलाटः । बलात्कार-५ - ८०४ सात्डार नुसभ [] प्रसभ, हठ । * 'बलादित्यव्ययं हठार्थे" बलात् करणं बला त्कारः । बलाश-५ - ४६२-६३. द्र० कफशब्दः । * बलमश्नाति बलाशः । बलाहक - ५ - १६४ - मेघ, वाहण द्र० अभ्रशब्दः । * बलन्ति जीवन्त्यनेन बलाहकः "चलिबिलि " ( उणा - ८१ ) इत्याहकः, वारिणो वाहको वा पृषोदरादित्वात् । बलाहक - ५ - १३११ - नाग. * बलते बलाहकः । बलाहक - ५ - १३३३ - जगसा नी भेलत बलाक | * बलति बलाहकः " बलिबिलि' - ( उणा८१) इत्याहकः । बलि-यु- २२१ - विष्णुनोवध्य राक्षस. * चलति बलिः "पदिपटि - " ( उणा - ६०७ ) इति इ: । बलि-पुं- स्त्री - ४४९ - मसिहान. उपहार । * बलत्यनेन बलिः पुंस्त्रीलिङ्गः "पदिपठि -" ( उणा - ६०७ ) इतीरः । बलि - ५- ६९९ - १२३ प्रतिवासुदेव. * बलति प्राणिति बलिः । Jain Education International ५०१ बलि-पु- स्त्री - ७४५ - महेसूल, ५२. कर, भागधेय | * बलन्त्यनेन बलिः पुंस्त्रीलिङ्गः "पदिपठि -" ( उणा - ६०७ ) इतीः । बलि-पु-स्त्री-८२२- भूतयज्ञ, मसिहान भूतयज्ञ । * बलन्त्यनेनेति बलिः, पुंस्त्रीलिङ्गः । बलि -५ - २९४ - (शे. ८६ ) - जासर, घंटडी. धूमल । बलित - न. -४२०- (शे. १०२ ) - अणा भरी द्र० कृष्णभूषणशब्दः । बलिन् - ५ - ४४८-सवान, पुष्ट. द्र० असलशब्द । * बलमस्त्यस्य बली, बलवानपि । बलिन् - ५ - ११७१-५. मात्र, मदन, नन्दिन्, वृष्य, बीजवर । * बलं रेतोऽस्त्यत्र बली । बलिन् - ५- २२५ - (शे, ७७ ) - सहेव, द्र० अच्युताग्रजशब्दः । बलिन्दम-५ -- २१९ - (शे. ६४) विपयु. मुख द्र० अच्युतशब्दः । बलिपुष्ट-५-१३२२ - (शे. ११८) अगड. द्र० अन्यभृत् शब्दः । बलिबन्धन - ५-२२१- विष्णु द्र० अच्युतशब्दः । बलिभुज् - ५ - १३२२-४अगडो. द्र० अन्यभृत्शब्दः । * बलिं भुङ्क्ते बलिभुकु, वैश्वदेवभागाह' स्वात्, Ways I 'बलिमुख'- ५ - १२९२- वाह. द्र० कपिशब्दः । बलिवेश्मन् - ५ - १३६३ - पाताल. द्र० अधोभुवनशब्दः । * बलेवे रोचनासुरस्य वेश्म बलिवेश्म बलिश - d. - १११९ - गांभांथानीले *बलति प्राणिति बलिश' ' बलेणि द्वा" ( उणा - ५३६) इतीशः । For Private & Personal Use Only । २. बली मुख - ५ - १२९२ - वानर, वांह. द्र० कपिशब्दः । * बल्यस्त्वक्संकोचा मुखेऽस्य बलिमुखः । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy