SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ बहि रुक 'बहिरुत्क'-पु-११००-24नि. द्र. अग्निशब्दः । बर्हिरुत्थ-धु-११००-(शि.-९९)-24न. द्र. अग्निशब्दः । बहिष-.-८२०-यज्ञ. द्र० अध्वरशब्दः । * बहति वर्धते धर्मोऽत्र बहि:, क्लीबलिङ्गः "वहिब हेर्नलुकू च” (उणा-९९०) इतीस् । बहिष्-पु-न.-११९२-४म', हाल. । दम, कुशा, कुथ, पवित्र । * बृहति बर्हिः, पुक्लीबलिङ्गः, “बहिब हेर्नलुक्च "-(उणा-९९०) इतीस् । बहिष-पु-११००-(शि. ९९)-मनि. द्र० अग्निशब्दः । 'बहिष्ठ'--.-११५८ सुधाणो. द्र० जलशब्दः । बल-धु-१७४-न्द्रनो शत्रु. ___* बलति बलः । बल-धु-२२४-मसहेव. द्र० अच्युताग्रजशब्दः । * बलभट्रैकदेशो बलः, भीमवत् , बलमस्यास्तीति वा । बल-न.-६२९-पीय', शु. द्र० आनन्दप्रभवशब्दः। * बलति बलम् । बल-पु-६९७-मसव. * बलमस्स्येषां बला., बलदेवैकदेशो वा ।। बल-न.-७१४-१२४२, रायना सात । સાતમું અંગ. * बलं सैन्यम् । बल-.-७४५--शैन्य. द्र० अनीकशब्दः । * बलति प्राणिति बलम् । बल-पु.न.-७९६-५२।भ. द्र० ऊर्जशब्दः । * बलत्यनेन बलं पुंक्लीबलिङ्गः “वर्षादयः क्लीबे" ॥५॥३॥२९॥ इत्यलू । अभिधानव्युत्पत्तिबलदेव-५-२२५-सहेव, गुना भोट माd. द्र० अच्युताग्रजशब्दः । * बलेन दीव्यति बलदेवः । बलदेवस्वस-स्त्री-२०५-(शे.-६१)-पावती. द्र० अद्रिजाशब्दः । (बलद्विष्)-५-१७५---. द्र० अच्युताग्रजशब्दः । बलभद्र-पु-२२५-सव, ना भोट मा, द्र० अच्युताग्रजशब्दः । * बलेन भद्रो बलभद्रः । बलवत् अ.-१५३५-अतिशय, या - सुष्टु, किमुत, अतीव, निर्भर । * बल वाति बलवत् “संश्चद्वेहत्-" (उणा८८२) इति निपात्यते यथा-"बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः" । बलवत्-धु-४४९-सवान, पुष्ट. - अंसल, बलिन् , निदिग्ध, मांशल, अचित । बलहीनता-स्त्री-३१९-२शानि, मानपा. 0 ग्लानि । * बलहीनता बलापचयः । बला-स्त्री-४५-श्री थुनाथ स. नी शासनहेवी, * बलमस्त्यस्या बला । बलाक-पु.-१३३३-पानी मे त. बलाहक । * "शलिबलि-" (उणा-३४) इत्याके बलाकः, पुंस्ययम्, यद् वाचस्पतिः बलाकस्तुबलाहकः । पुध्वजेऽपि स्त्रीलिङ्ग एवायम् इति लिगानुशासनकृतः । बलाका-खी-१३३३-गली. 0विसकण्ठिका, (बिसकण्ठिका) विसकण्टिका, बकेरुका, बकेरु शि. १२०] । * बलमकति बलाका । बलाङ्गक-यु-१५६-संत तु. द्र० इण्यशब्दः । ___* बलं वीर्यमङ्गेऽस्माद् बलाङ्गकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy