SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ बलोद बलीवद - ५ - १२५७ - मण द्र० ऋषभशब्दः । * बलं वर्धयति बलीवद: पृषोदरादित्वात् बलीं वृणाति वा । 'बष्कयणी' - स्त्री - १२६७ - सांगावात नी वियाચેલી ગાય. द्र० बष्कयिणीशब्दः । arefoot - स्त्री- १२६९ - सांगावत नी विया - ચેલી ગાય. प्रौढवत्सा, (चिरप्रसूता ), 'बष्कयणी' । * बस्कतेऽतिक्रामति बष्कयश्चिरकालः "गयदृष्टदया " - ( उणा - ३७०) इति निपात्यते, सोऽस्त्यस्या arataणी । 'बस्त' - ५ - १२७५ -अश. द्र० अजशब्दः । बस्ति-पु- स्त्री - ६०६ - भूत्राशय. मूत्रपट, मूत्राशय । * वसत्यस्यां मूत्र बस्तिः पु'स्त्रीलिङ्गः 'लुज्ञा' - ( उणा - ६४६ ) इति तिः, वस्तयत इति वा "स्वरेभ्य इः”–(उणा-६०६) । बस्तिमल - न. - ६३३ -भूत्र, पेशाम मूत्र, मेह, प्रस्राव, नृजल, स्रव । * वस्तेम' बस्तिमलम् । (बहल ) - न . - १४३७-६ट, निरंतर द्र० अविरलशब्दः । बहिर्द्वार - १००७ - तोरण. तोरण | * द्वारा स्तम्भोपरिनिबद्ध बहिर्द्वारम् । बहिश्चर-५-१३५२-४२यो, सन्नन्तु. द्र० कुरचिल्लशब्दः । * जलाद् बहिश्चरति तरीतुमनभिज्ञत्वाद्वाहि श्वरः । बहिस् - अ. - १५४१ - महार * बहते बहिः "बहिवृ' हेर्नलुकू च " " ( उणा९९० ) इतीस । यथा - ग्रामाद् बहिर्वसति । ५०२ Jain Education International अभिधानव्युत्पत्ति बहु-न.-१४२५- महु, धारा द्र० अदभ्रशब्दः । * बहति बहु "भिवहि" - ( ऊणा - ७२६) इति उः । बहु - न . - १४३० - विशाल, भोटुं. द्र० उरुशब्दः । * बहति बहु । बहुकर - ५ - ३६३ - साई अनार, जाडु - नार. द्र० खलपूशब्दः । * बहु करोति बहुकरः संमार्जकः, बहुधान्याइत्यन्ये । बहुकरी-पुं- स्त्री - १०१६ - सावरली. शोधनी, संमार्जनी, वर्धनी, समूहनी, [ पवनी शि. ८९ ] । * बहु करोति बहुकरी पुंस्त्रीलिङ्गः । बहुगह्य' वाच-५ - ३४७ - वायास, अडु વિદ્ય ભાષણ કરનાર. 0 जल्पाक, वाचाट, वाचाल । * बहु निःसारतया गर्ह्या वागस्य बहुग वाकू | बहुत्वक्क - ५ - १९४४ - लोनपत्र वृक्ष. भूज', मृदुच्छद, 'चमिन्, मृदुत्वच्' । * चयस्त्वचोऽस्य बहुत्वक्कः । बहुदुग्धा - स्त्री - १२६९ - घणां दूधवाणी गाय. ● कञ्जुला । * बहु प्रचुरं दुग्धमस्या बहुदुग्धा । बहुधान्याज'क-५ - ३६३ - (शि. २४) - धान्य પેદા કરનાર. द्र० खलपूशब्दः । बहुपाद - ५- ११३२ - वडनु उ न्यग्रोध, वट, वैश्रवणालय । * बहवः पादा मूलान्यस्य बहुपात् “सुसङ्ख्यात्” ||७|३|१५०॥ इति पाद्भावः । बहुपुत्री - स्त्री - २०५ - (शे.५९)-यावती. द्र० अद्रिजाशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy